________________
गुणरत्नसूरिविरचित-अवचूर्णोपेतः बिति० द्वितीयस्य युक्तासंख्येयकस्य तथा तृतीयस्य जघन्यासंख्येयासंख्येयस्य चतुर्थस्य जघन्यपरीत्तानन्तकस्य पञ्चमस्य जघन्ययुक्तानन्तकस्य पूर्वोक्तक्रमेणाभ्यासरूपे गुणने क्रमेण जघन्यमस
येयासंख्येयकं जघन्यं परीनानन्तकं तथा जघन्यं युक्तानन्तकं जघन्यमनन्तानन्तकं भवतीति । ते 'रूवजुअत्तिं तानि जघन्यपरीत्तासंख्येयकादीनि जघन्यानन्तकावसानानि सर्वाण्येकादिरूपवृद्ध्या यावत् स्वस्वोत्कृष्टतां न लभगो तामाध्यमानि । तर 'रण गुमपुच्छ' ति नान्गेन जघन्यपरीत्तासंख्येयकादीनि प्रत्येकमेकैकरूपहिनानि पाश्चात्यान्युत्कृष्टानि भवन्ति ॥७९||
इय सुत्तुत्तं अन्ने वग्गियमिक्कसि चउत्थयमसंखं । होइ असंखासंखं लहु रूवजुयं तु तं ममं ॥८॥ रूवूणमाइमं गुरु
इय० इत्येवं सूत्रोक्तो विधिरुक्तोऽन्ये पुनश्चतुर्थमसंख्येयं जघन्ययुक्तासंख्येयरूपमेकवारं वर्गितं तद्गुणो वर्ग इति विधिना, यथा-→पञ्च पञ्चभिर्गुण्यन्ते जाता: २५ इत्यादिवत् । यावान् जघन्ययुक्तासंख्येयकराशिस्तावतैव गुणितः सन्नित्यर्थः, किम् ? इत्याह- 'होइ अराखासखे लहुत्ति जघन्यमसंख्येयासंख्येयं भवनीति । तदेवैकादिरूपयुक्तं यावदुत्कृष्टतां न लभते तावन्मध्यमं परीत्तासंख्येयासंख्येयं (असंख्येयासंख्येयं) ।।८०||
रूपोनं त्वादिम-पाश्चात्यमुत्कृष्टं युक्तासंख्येयं भवति । अथ मतेन जघन्यं परीत्तानन्तकमाह
तिवग्गिउं तं इमं दस खेवे। लोगागासपएसा धम्माधम्मेगजियदेसा ॥८॥ ठिइबंधज्मवसाया अणुभागा जोगछेयपलिभागा । दुण्ह य समाण समया पत्तेयनिगोयए खिवसु ॥८२॥ पुण तम्मि ति वग्गियए परित्तणंत लहु तस्स रासीणं । अनासे लहु जुत्ताणतं अन्भवजियमाणं ॥८३॥
१- मध्यमं परीतासंख्येयासंख्येपम्- ला। मध्यममसंख्येषम्- पा०॥