SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूण्युपेतः ततो निष्ठितस्थानात् परतो द्रीपसमुद्रेष्वैकैकं सर्षपं क्षिपेन्, यावदसौ निष्ठिनः स्यात्, ततः तृतीया सर्षपरूपा शलाका शलाकापल्ये प्रक्षिप्यते । एवमनेन क्रमेण पुनः पुनरनबस्थिनपल्यः सर्षपापूरणरिक्तीकरणलब्धेकैकरूपाभिः शलाकाभि: शलाकापल्यो यथोक्नप्रमाण: सशिखाकस्ताबदापूरणीयो यावत् तत्रैकोऽप्यन्यः सर्षपो न मातीति । तनः पूर्वपरिपाटया रानोऽनःस्थिळाल्य सर्षपैरप्पूरणीयस्ततः शलाकापल्यं वामकरतले धृत्वा पूर्वानवस्थितपल्यचरमसर्षपाक्रान्ता छीपा समुद्राद्रा परतः पूर्वक्रमेण द्वीपसमुद्रेष्वैकैकं सर्षपं प्रक्षिपेत् [तावद्] यावदसौ निष्ठितः स्यात्, ननः प्रतिशलाकापल्ये सर्षपरूपा प्रतिशलाका प्रक्षिप्यते । ततोऽनन्तरोक्ताऽनवस्थितपल्य उत्तराट्यते । ततः शलाकापल्यचरमसर्षपाक्रान्ताद् द्वीपात्समुद्राद्रा परतः प्रतिद्वीपं प्रतिसमुद्र च एकैकं सर्षपं प्रक्षिपेद यावदसौ निष्ठितः स्यात, ततः शलाकापल्ये पुनरपि सर्षपरूपा एका शलाका प्रक्षिप्यते । नतोऽनन्तरोक्तानवस्थितपल्यचरमसर्षपाक्रान्तो यो द्वीपः समुद्रो वा तदन्तमनवस्थिनपल्यं सर्षपैर्भूत्वा ततः परन: पुनरप्येकैकं सर्षपं प्रतिद्वीपं प्रतिसमुद्रं च प्रक्षिपेद्यावदसौ निष्ठितः स्यात्, ततो द्वितीया शलाकापल्ये प्रक्षिप्यते । एवमपराऽपराऽनवस्थितपल्यापूरणरिक्तीकरणलब्धैकैकसर्षपैर्यदा शलाकापल्य आपूरित: स्यात्, पूर्वपरिपाट्या वाऽनवस्थितपल्पस्तदा शलाकापल्यमुत्पाट्य प्राक्तनाऽनवस्थि. तपल्यचरमसपाक्रान्ताद् द्वीपात् समुद्राद्वा परतः प्रतिद्वीपं प्रनिसमुद्रं चैकैकं सर्षपं प्रक्षिपेद्यावदसौ निर्लेप: स्यात्, तनः प्रतिशलाकापल्ये द्वितीया शलाका प्रक्षिप्यते । नतोऽनवस्थितपल्यमुत्पाट्यानन्तररीक्तीकृतशलाकापल्यचरमसर्षपाक्रान्ताद् द्वीपात् समुद्राद् वा परनः पूर्वक्रमेण द्वीपसमुद्रेष्वैकैकं सर्षपं प्रक्षिपेद् यावदसौ निष्ठितः स्यात्, ततः पुनरपि शलाकापल्ये सर्षपरूपा शलाका प्रक्षिप्यते । यत्र चासौ द्वीपे समुद्रे वा निष्ठितस्तावत्प्रमाणविस्तरात्मकमनवस्थितपल्यं सर्षपैरापूर्य ततः परतः पूर्वक्रमेण द्वीपसमुद्रेष्वैकैकं सर्षपं प्रक्षिपेद् याबदसौ निष्ठितः स्यात्, ततः शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते । एवमनेन क्रमेण तावद्वक्तव्यं यावत्रयोऽपि प्रतिशलाकापल्यः शलाकापल्योऽनवस्थितपल्यश्च परिपूर्णमापूरिताः स्युः ।। तन: प्रतिशलाकापल्यमुत्पाट्य निष्ठितस्थानात्परतः प्रतिद्वीपं प्रतिसमुद्रं चैकैकं सर्षपं प्रक्षिपेद् याबदसौ निष्ठितः स्यात्, ततो महाशलाकापल्ये एका सर्षपरूपा शलाका प्रक्षिप्यने । ततः शलाकापल्यमुत्पाट्य प्रतिशलाकापल्यगतचरमसर्षपोक्रान्ताद् द्वीपात समुद्राद् वा परत: प्रतिद्रीपं प्रतिसमु
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy