________________
षडशीतिनामा चतुर्थः कर्मग्रन्थः नीन्द्रियाणि, पारिणामिकं जीवत्वम्, औदयिकी नरकादिगतिरित्येवंरूपो मूलभेदापेक्षयैकस्त्रिकसंयोगः । तत्रैव त्रिके क्षायिकौपशमिकसम्यक्त्वैकतरक्षेपेण मूलभेदतशतष्कसंयोगद्ये गत्यपेक्षया चत्वारश्चत्वारो भेदाः, त्रयोऽपि गतिचतुष्टयेन गुणिता; १२ सान्निपातिकभेदास्तथा नायिकाणि ज्ञानादीनि, पारिणामिकं जीवत्वम्,
औदयिकी मनुजगतिरित्येवंरूपोऽपरस्त्रिकसंयोगो भवस्थकेवलिनाम् । क्षायिक ज्ञानदर्शने, पारिणामिकं जीवत्वं चेत्ययं द्विकसंयोगः सिद्धानाम् । तथा शायोपशमिकानीन्द्रियाणि, औदयिकी मनुजगतिः, पारिणामिकं जीवत्वं, क्षायिकं सम्यक्त्वम्, औपशमिकं चारित्रं चेत्येक: पञ्चसंयोग उपशमश्रेण्यां नृणामित्येवं मूलभेदा: षष्ठभावस्य षट् । गतिपञ्चकापेक्षया तु १५ । एते 'पञ्चदशापि सम्भविनो भेदा यथा यत्र येषां सम्भवन्ति नथा दर्शितमेव । शेषास्तु विंशतिरसम्भविनो. ज्ञेया: ॥६७/६८|!
अथ यत्र कर्मादौ यो भावो घटते तदाह - मोहेव समो मीसो चउघाइसु अट्ठकम्मसु य सेसा । धम्माइ पारिणामियभावे खंधा उदइए वि ॥६९॥
मोहे. मोहे औपशमिकोऽपि न शेषेषु, अयमाशय:→मोहस्यौपशमिकौदयिकादयश्च सर्वेऽपि सम्भवन्ति भावा: । 'मीस'त्ति क्षायोपशमिकश्चतुएं यातिष्वेव, औपशमिकवर्जाश्चत्वारोऽपि भवन्तीत्यर्थः । शेषा क्षायिकौदयिकपरिणामिका अष्टस्वपि कर्मसु । 'धम्माई'त्ति धर्मास्तिकायादय: पारिणामिके, स्कन्धास्तु व्ययणुकत्र्यणुकादय औदयिकेऽपि ॥६९||
अथ गुणस्थानेषु भावाः – सम्माइचउसु तिग चउ भावा चउ पणुवसामगुवसंते। चउ खीणापुचि तिन्नि सेसगुणट्ठाणगेगजिए ॥७०॥
सम्मा० अविरत्यादिषु चतुर्षु क्षायोपशमिकसम्यग्दृष्टेखयो भावाः, यथौदयिकी गतिः, पारिणामिकं जीवत्वं, क्षायोपशमिकानीन्द्रियाणि सम्यक्त्वं च । क्षायिकौपशमिकसम्यक्त्वान्यतरभावे चत्वारः । तथा चत्वारः पञ्च वौपशमिकानिवृत्तिबादरसूक्ष्मसम्पराययो: उपशान्तमोहे च तत्र त्रय: प्राग्वच्च१-०षट् । गनिचतुझं सिद्धं चेति गति -पा।