________________
श्री कल्याणमन्दिरम्तोत्र सार्थ
ध्वस्तोलकेशविकृताकृति–मर्त्य मुण्ड,
प्रालम्बद्भयदवत्र विनयंदग्निः, प्रेतवज: प्रति भवन्तमपीरितो यः,
सोऽस्याभवत्प्रतिभवं भवदुःखहेतः ।। पशाचिको गण उपद्रव -भूरियुक्तो.
दत्येन यं प्रतिनियोजित उद्धतेन । तद्देस्यकस्य पुनरुन - भयप्रदोऽभूत्,
तं पाश्र्वनाथमनघं प्रयजे कुशाचः ।।३३।। ॐ ह्रीं कमठकृतपैशाविकोपरबजयनशीलाय सीमहा
बीजाक्षरसहिताय श्रीपाश्र्वनाथाय प्रय॑म् । घन्यास्त एव भुवनाधिप ! ये त्रिसन्ध्य
माराधयन्ति विषिव द्विधुतान्यकृत्याः । भक्त्योल्लसत्पुलक - पक्ष्मसदेहदेशाः,
पादद्वयं तव विमो भुवि जन्मभाजः । पादारविन्दयुगलं प्रणमन्ति भक्त्या,
यस्य प्रशान्समनसः किल धर्मवन्तः । सद्भक्तयः परिहृताखिल-गेह-कार्या
स्तं पाश्वनाथमनघप्रयजे कुशायः॥३४॥ ॐ ह्रीं चामिकवान्दताय क्लीं महाबीजाक्षरसहिताय
श्रीपाश्वनाथाय प्रयन ।