________________
यन्त्र मन्त्र ऋद्धि पूजन आदि सहित अस्मिन्नपारभववारिनिधौ मनीश !
मन्ये न में श्रवणगोचरतां गतोऽसि । प्राणिते तु तक गोत्रपवित्रमन्त्रे,
किं वा विपद्विषधरी सविध समेति ।। यन्नाम नंव श्रुतमत्र जनेन येन,
___ स प्रायशो हि भववारिनिधो निमग्नः । श्रुत्वा गतः शिवपुरं बहनस्त्रिशुद्ध था,
पाश्वनाथमनघं प्रयजे कुशाधः ॥३५॥ ॐ ह्रीं पवित्रनामधेयाय क्लींमहाबीजाक्षरसहिताय
श्रीपार्श्वनाथाय प्रय॑म् । नम्मान्तरेऽपि तव पादयुगं न देव ;
मन्ये मया महितमीहितदानदक्षम् । तेनेह जम्मान मुनीश : पराभवानां,
जातो निकेतनमहं मथिताशयानाम् ।। यत्पादपङ्कजमलं न हि येन पूतं,
संपूजितं जगति संसरणान्तरेऽपि । दुःखाशिनां भवति सोऽग्रचरः सदैव,
स्तं पार्श्वनाथमन, प्रयजे कुशाचः ॥३६॥ ॐ ह्रीं पूतपादाय क्लींमहाबीजाक्षरसहिताय
धीपार्कमाषाय पध्यम ।