SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ यन्त्र मन्त्र ऋद्धि पूजन आदि सहित अस्मिन्नपारभववारिनिधौ मनीश ! मन्ये न में श्रवणगोचरतां गतोऽसि । प्राणिते तु तक गोत्रपवित्रमन्त्रे, किं वा विपद्विषधरी सविध समेति ।। यन्नाम नंव श्रुतमत्र जनेन येन, ___ स प्रायशो हि भववारिनिधो निमग्नः । श्रुत्वा गतः शिवपुरं बहनस्त्रिशुद्ध था, पाश्वनाथमनघं प्रयजे कुशाधः ॥३५॥ ॐ ह्रीं पवित्रनामधेयाय क्लींमहाबीजाक्षरसहिताय श्रीपार्श्वनाथाय प्रय॑म् । नम्मान्तरेऽपि तव पादयुगं न देव ; मन्ये मया महितमीहितदानदक्षम् । तेनेह जम्मान मुनीश : पराभवानां, जातो निकेतनमहं मथिताशयानाम् ।। यत्पादपङ्कजमलं न हि येन पूतं, संपूजितं जगति संसरणान्तरेऽपि । दुःखाशिनां भवति सोऽग्रचरः सदैव, स्तं पार्श्वनाथमन, प्रयजे कुशाचः ॥३६॥ ॐ ह्रीं पूतपादाय क्लींमहाबीजाक्षरसहिताय धीपार्कमाषाय पध्यम ।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy