________________
यन्त्र मन्त्र ऋद्धि पूजन मादि सहित
प्रारभारसम्भृतनभांसि रजांसि रोषा
दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ ! हता हताशो,
ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा । या लोकमूद्धवितता हि खलेन कोपा -
दुस्थापिता कमठपूर्वचरण धूलिः । पाच्छादिता तनुरहो न तयापि यस्य,
तं पाश्र्वनाथमनप्रयजे कशावः ॥३१॥ ह्रीं कमठोत्यापितधूल्युपद्रवजिताय क्लींमहाबीजामार
सहिताय श्रीपाश्वनाथाय अध्यम् । यद्गजित - धनौघ • मदभ्रभीम,
अश्यत्तडिम्मुसल-मांसल-धोरघारम् । दत्येन मुक्तमष दुस्तरवारि वने,
तेनैव सस्य जिन ! दुस्तरवारिकृत्यम् ।। नीर विमुक्तमसुरेण सवज्रपातं,
वर्षाभवं घनतरं यदुपद्रवाष । सस्थासूरस्य बत दुःखदमेब जातं.
तं पाश्वनाथमनघप्रयजे कृशाः ॥३२॥ *ही कमठतजलधारोपसर्गनिवारफाय सीमहाबीबा
क्षरसहिताय श्रीपार्श्वनामाम प्रयम् ।