SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ यन्त्र मन्त्र ऋद्धि पूजन मादि सहित प्रारभारसम्भृतनभांसि रजांसि रोषा दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा । या लोकमूद्धवितता हि खलेन कोपा - दुस्थापिता कमठपूर्वचरण धूलिः । पाच्छादिता तनुरहो न तयापि यस्य, तं पाश्र्वनाथमनप्रयजे कशावः ॥३१॥ ह्रीं कमठोत्यापितधूल्युपद्रवजिताय क्लींमहाबीजामार सहिताय श्रीपाश्वनाथाय अध्यम् । यद्गजित - धनौघ • मदभ्रभीम, अश्यत्तडिम्मुसल-मांसल-धोरघारम् । दत्येन मुक्तमष दुस्तरवारि वने, तेनैव सस्य जिन ! दुस्तरवारिकृत्यम् ।। नीर विमुक्तमसुरेण सवज्रपातं, वर्षाभवं घनतरं यदुपद्रवाष । सस्थासूरस्य बत दुःखदमेब जातं. तं पाश्वनाथमनघप्रयजे कृशाः ॥३२॥ *ही कमठतजलधारोपसर्गनिवारफाय सीमहाबीबा क्षरसहिताय श्रीपार्श्वनामाम प्रयम् ।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy