SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीकरणपरिस्तो का त्वं नाथ ! जन्मजलध विपराङ्मुखोऽपि, यत्तारयत्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पार्थिवनिपस्य सतस्तबंव, यस्तारयत्यतनुरङ्गभृतो चित्रं विभो ! यदसि कर्मविपाकशून्यः ॥ विचित्रं, संसारवाधिविमुखोऽपि सुभक्तियुक्तान् । यन्मृत्तिकामय इवात्र घटोऽम्बुराशी, तं पार्श्वनाथमनधं प्रयजे कुशाद्यैः ।। २६ ।। ॐ ह्रीं निजपृष्ठलग्नभयतारकाय क्लींमहाबीजाक्षरसहिताय श्री पार्श्वनाथास अर्ध्यम् । १३२ विश्वेश्वरोऽपि जनपालक ; दुर्गतस्त्व, कि बाक्षरप्रकृतिरप्य लिपिस्स्वमीश ; अज्ञानवत्यपि सदैव कथंचिदेव, ज्ञानं स्वयि स्फुरति विश्वविकाश हेतुः ।। यः सर्वलोकजनताधिपति दरिद्रो, व्यक्ताक्षरोऽप्य लिपिरित्युदितो महद्भिः । ज्ञानी किलाश इति विस्मयनीय मूर्तिः, तं पार्श्वनाथमनचं प्रयजे कुशाद्यैः ||३०|| ॐ विस्मयनीयमूर्तये क्लींमहाबीजाक्षरस हिताय श्रीश्वनाथाय मध्यंम |
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy