________________
श्रीकरणपरिस्तो का
त्वं नाथ ! जन्मजलध विपराङ्मुखोऽपि, यत्तारयत्यसुमतो निजपृष्ठलग्नान् ।
युक्तं हि पार्थिवनिपस्य सतस्तबंव,
यस्तारयत्यतनुरङ्गभृतो
चित्रं विभो ! यदसि कर्मविपाकशून्यः ॥ विचित्रं, संसारवाधिविमुखोऽपि सुभक्तियुक्तान् । यन्मृत्तिकामय इवात्र घटोऽम्बुराशी,
तं पार्श्वनाथमनधं प्रयजे कुशाद्यैः ।। २६ ।। ॐ ह्रीं निजपृष्ठलग्नभयतारकाय क्लींमहाबीजाक्षरसहिताय श्री पार्श्वनाथास अर्ध्यम् ।
१३२
विश्वेश्वरोऽपि जनपालक ; दुर्गतस्त्व,
कि बाक्षरप्रकृतिरप्य लिपिस्स्वमीश ; अज्ञानवत्यपि सदैव कथंचिदेव,
ज्ञानं स्वयि स्फुरति विश्वविकाश हेतुः ।। यः सर्वलोकजनताधिपति दरिद्रो,
व्यक्ताक्षरोऽप्य लिपिरित्युदितो महद्भिः । ज्ञानी किलाश इति विस्मयनीय मूर्तिः,
तं पार्श्वनाथमनचं प्रयजे कुशाद्यैः ||३०|| ॐ विस्मयनीयमूर्तये क्लींमहाबीजाक्षरस हिताय श्रीश्वनाथाय मध्यंम |