________________
यन्त्र मन्त्र ऋद्धि मादि सहित [१२१ स्वेन प्रपूरित जगत्त्रयपिण्डितेन,
कान्तिप्रतापयशसामिव सञ्चयेन । माणिक्यहेमरजतप्रविनिमितेन,
साल त्रयेण भगवनभितो विभासि ।। यः शोभते मणिसुवर्णसुरौप्यजेन,
तेज: प्रभाव-शुचिकीर्तिसमुच्चयेन । शालत्रयेण-दिवि चामरनिमिलेन,
तं पार्श्वनाथमनघप्रयजे कुशाद्यैः ॥२७॥ ॐ ह्रीं शालत्रयाधिपतये क्लींमहाबीजाक्षरसहिताय
श्रोपाश्वनाथाय अध्यम् । दिव्यस्रजो जिन ! नमत्रिदशाधिपाना
मत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वापरत्र,
त्वत्सङ्गमे सुमनसो न रमन्त एवं ।। माल्यं सुभक्तिभरनम्रसुराधिपानां,
सन्त्यज्य चारुमुकुट पदमाश्रितं हि । यस्यानिश सुमनसां महदेव सेव्यं,
सं पाश्वनाथ मनघप्रयजे कुशाचैः ॥२८॥ ॐ ह्रीं भक्तजनामवनपतिराय क्लींमहावीजाक्षरसहिताय
श्रीपाश्र्वनाथाय पय॑म् ।