________________
यन्त्र मन्त्र ऋद्धि आदि सहित
धर्मोपदेशसमये सुविधानुभावा
दास्तां जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ स महीरुहोऽपि
किं वा विबोधमुपयाति न जीवलोकः ॥ सद्रजल्पनविधौ वसुचारुहोऽपि
शोकातिरिक्त वह ग्रम्य किमन्यवृत्तं । भानूदये सति यथा किल वारिजात
1 ११७
तं पार्श्वनाथमनघ ं प्रयजे कुशाद्यैः ||१६|| महानीजाक्षर
ॐ ह्रीं शोकविना
सहिताय श्रीपारवनाथाय अध्यंम् । चित्रं विभो ! कथमवाङ मुखवृन्तमेव, विश्वक्पतत्यविरला सुरपुष्पवृष्टिः । स्वद्गोचरे सुमनसां यदि वा मुमीश !,
गच्छन्ति नूनमध एव हि बन्धनानि || रेजे सुरप्रसव - संततिवृष्टिरुद्धा,
स्वामोदवासितदिसावया यदीया |
प्रत्पादमाश्रितजना भृशमूहगाः स्यु
तं पार्श्वनाथमनघं प्रयजे कुशाद्यैः ॥ ॐ ह्रीं सुरपुष्प वृष्टिशोभिताय क्लीं महाबीजाक्षरसहिताय श्री पार्श्वनाथाय श्रयंम् ।