SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ यन्त्र मन्त्र ऋद्धि आदि सहित धर्मोपदेशसमये सुविधानुभावा दास्तां जनो भवति ते तरुरप्यशोकः । अभ्युद्गते दिनपतौ स महीरुहोऽपि किं वा विबोधमुपयाति न जीवलोकः ॥ सद्रजल्पनविधौ वसुचारुहोऽपि शोकातिरिक्त वह ग्रम्य किमन्यवृत्तं । भानूदये सति यथा किल वारिजात 1 ११७ तं पार्श्वनाथमनघ ं प्रयजे कुशाद्यैः ||१६|| महानीजाक्षर ॐ ह्रीं शोकविना सहिताय श्रीपारवनाथाय अध्यंम् । चित्रं विभो ! कथमवाङ मुखवृन्तमेव, विश्वक्पतत्यविरला सुरपुष्पवृष्टिः । स्वद्गोचरे सुमनसां यदि वा मुमीश !, गच्छन्ति नूनमध एव हि बन्धनानि || रेजे सुरप्रसव - संततिवृष्टिरुद्धा, स्वामोदवासितदिसावया यदीया | प्रत्पादमाश्रितजना भृशमूहगाः स्यु तं पार्श्वनाथमनघं प्रयजे कुशाद्यैः ॥ ॐ ह्रीं सुरपुष्प वृष्टिशोभिताय क्लीं महाबीजाक्षरसहिताय श्री पार्श्वनाथाय श्रयंम् ।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy