________________
श्री कल्याणमन्दिरस्तोव सार्थ
आत्मा मनीषिभिरयं त्वदभेदबुद्धधा,
११६ ]
ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभावः ।
पानीयमप्यमतमित्यनुचिन्त्यमानं,
किं नाम तो विषविकारमपाकरोति ॥
विद्वद्भिरण यदभिनधियायमात्मा,
समुहिः । माम्यं प्रति सलिलं विषनाशकं वा, तं पार्श्वनाथमनघं प्रयजे कुशाद्यैः ॥ १७॥ ॐ ह्रीं ससारविषसुधोपमाय क्लामहाबीजाक्षरसहिताय श्रीपार्श्वनाथाय मध्यंम । स्वामेव वोततमसं परवादिनो ऽपि,
नूनं विभो ! हरिहरादिधिया प्रपन्नाः । किं काच कामलिभिरीश ! सिनोऽपि शङ्खो नो गृह्यते विविषवण विपर्ययेण ॥
·
यै ध्वस्तमोहतिमिरं कुप्रथप्रलग्नाः, कृष्णादिबुद्धिमनुदारमुपाश्रयन्ति । नेत्रामया इव यथार्थ - विवेकहीना,
तं पाश्र्वनाथमनधं प्रयजे कुशार्थः ॥ १८ ॥ ॐ ह्रीं सर्वजनबन्धाय क्लीं महाबीजाक्षरसहिताय श्री शश्वनाथाय प्रयं म ।
י