SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्री कल्याणमन्दिरस्तोव सार्थ आत्मा मनीषिभिरयं त्वदभेदबुद्धधा, ११६ ] ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभावः । पानीयमप्यमतमित्यनुचिन्त्यमानं, किं नाम तो विषविकारमपाकरोति ॥ विद्वद्भिरण यदभिनधियायमात्मा, समुहिः । माम्यं प्रति सलिलं विषनाशकं वा, तं पार्श्वनाथमनघं प्रयजे कुशाद्यैः ॥ १७॥ ॐ ह्रीं ससारविषसुधोपमाय क्लामहाबीजाक्षरसहिताय श्रीपार्श्वनाथाय मध्यंम । स्वामेव वोततमसं परवादिनो ऽपि, नूनं विभो ! हरिहरादिधिया प्रपन्नाः । किं काच कामलिभिरीश ! सिनोऽपि शङ्खो नो गृह्यते विविषवण विपर्ययेण ॥ · यै ध्वस्तमोहतिमिरं कुप्रथप्रलग्नाः, कृष्णादिबुद्धिमनुदारमुपाश्रयन्ति । नेत्रामया इव यथार्थ - विवेकहीना, तं पाश्र्वनाथमनधं प्रयजे कुशार्थः ॥ १८ ॥ ॐ ह्रीं सर्वजनबन्धाय क्लीं महाबीजाक्षरसहिताय श्री शश्वनाथाय प्रयं म । י
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy