________________
पत्र मन्त्र ऋद्धि पूजन प्रादि सहित
[११५
ध्यानाज्जिनेश ! भवतो भविनः क्षणन,
देहं विहाय परमात्मदशां व्रजन्ति । तीवानलादुपलभावमपास्य लोके,
चामीक रत्वमधिरादिव धातुभेदाः ।। यस्येह मानब उपति पदं गरिष्ठ,
सध्यानतो झटिति सहननं विसज्य । हैम यथानल वशाद्विदृषद्विशेष,
तं पार्श्वनाथमनघं प्रयजे कुशाधः ॥१५॥ ॐ ह्रीं कर्मकिट्टदहनाय क्लींमहाबीमाक्षरसहिताप
श्रीपाश्र्वनापाय प्रध्यम । मन्तः सदेव जिन ! यस्य विभाव्यसे त्वं,
भव्यः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमय मध्यविवतिनो हि,
यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ योऽन्तर्गतो ऽपि भविनो क्पुरत्र वेगा--
निर्नाशयत्य खिलदुःखमय विचित्रम् । माध्यास्थिक: लिमिवाशु महत्तरः स्वं,
ते पार्श्वनाथमनघं प्रयजे कुशायः ॥१६॥ ॐ ह्रीं देहदेहिकलहनिवारकाय क्लींमहाबीजाक्षर.
सहिताय श्रीपाश्वनापाय मध्यम ।