SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पत्र मन्त्र ऋद्धि पूजन प्रादि सहित [११५ ध्यानाज्जिनेश ! भवतो भविनः क्षणन, देहं विहाय परमात्मदशां व्रजन्ति । तीवानलादुपलभावमपास्य लोके, चामीक रत्वमधिरादिव धातुभेदाः ।। यस्येह मानब उपति पदं गरिष्ठ, सध्यानतो झटिति सहननं विसज्य । हैम यथानल वशाद्विदृषद्विशेष, तं पार्श्वनाथमनघं प्रयजे कुशाधः ॥१५॥ ॐ ह्रीं कर्मकिट्टदहनाय क्लींमहाबीमाक्षरसहिताप श्रीपाश्र्वनापाय प्रध्यम । मन्तः सदेव जिन ! यस्य विभाव्यसे त्वं, भव्यः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमय मध्यविवतिनो हि, यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ योऽन्तर्गतो ऽपि भविनो क्पुरत्र वेगा-- निर्नाशयत्य खिलदुःखमय विचित्रम् । माध्यास्थिक: लिमिवाशु महत्तरः स्वं, ते पार्श्वनाथमनघं प्रयजे कुशायः ॥१६॥ ॐ ह्रीं देहदेहिकलहनिवारकाय क्लींमहाबीजाक्षर. सहिताय श्रीपाश्वनापाय मध्यम ।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy