SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्री कल्याणमन्दिरस्तोत्र सार्थ क्रोधस्त्वया यदि विभो ! प्रथमं निरस्ती, ध्वस्तस्तदा वद कथं किल कर्मचौरा: प्लोषत्यमुत्र यदि वा शिशिरापि लोके, नीलद्माणि विपनानि न कि हिमानी ॥ ११४ ] जित्वा कुषं पुनरलं शठमोहदस्यु -- येन प्रणाशित उदारगुणन चित्रं । सौम्येन कर्दमजमत्रं हि मेनवाधु तं पार्श्वनाथमनघं प्रयजे कुशाद्यैः ॥ १३॥ कोही सताय श्रीपार्श्वनाथाय प्रर्ध्यम् । । त्वां योगिनो जिन ! सदा परमारमरूपमन्वेष्यन्ति हृदयाम्बुजकोषदेशे । पूतस्य निर्मलरुचे यदि वा किमन्य-दक्षस्य सम्भवपदं ननु कणिकाया: ।। यं साधवो हृदयतामरसे विकाशे, ध्यायन्ति शुद्धमनसी यत ईड्यमानम् । चित्तादृतेन हि पदं वपुषीह पूतं, सं पार्श्वनाथमनघं प्रयजे कुशाः ।।१४।। ॐ ह्रीं महन्मृग्याय महाबीजाक्षरसहिताय श्री पाश्चंतावायव्यम | i
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy