SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ यन्त्र भन्न ऋद्धि पूजन प्रादि सहित [११३ यस्मिन्हरप्रभृतयोऽपि हतप्रभावाः. सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुज: पयसाथ येन, पीत न कि तदपि दुर्धरवाडवेन ।। येनाहतं हरिहराषि-महत्त्वमुच्चः, सोऽनन्तको जिनवरेण तो हि येन । बानां निरिट तार धमलेन. बं पार्श्वनाथपनध प्रयजे कुशावः ॥११॥ ॐ ह्रीं मनङ्गमयनाय सीमहाबीजाक्षरसहिताप श्रीपार्श्वनाथाय प्रयम् । स्वामित्रनल्पगरिमाणमपि प्रपना... स्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधि व सरन्त्यतिलाषवेन, चिन्स्यो न हन्त महतां यदि वा प्रभावः ।। प वाहका हृदि जनाः कथमुस्तरन्ति, संसारवारिधिमहो गुरुमप्यतुल्यम् । चिन्त्यो न जातु महतां महिमात्र लोके, तं पार्श्वनाथमम प्रयजे कुशाः ।।१२।। ॐ ह्रीं मतिमममुखे सीमावरीजाक्षरसहिताय श्री पारवनाथाय मम ।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy