________________
यन्त्र भन्न ऋद्धि पूजन प्रादि सहित [११३ यस्मिन्हरप्रभृतयोऽपि हतप्रभावाः.
सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुज: पयसाथ येन,
पीत न कि तदपि दुर्धरवाडवेन ।। येनाहतं हरिहराषि-महत्त्वमुच्चः,
सोऽनन्तको जिनवरेण तो हि येन । बानां निरिट तार धमलेन.
बं पार्श्वनाथपनध प्रयजे कुशावः ॥११॥ ॐ ह्रीं मनङ्गमयनाय सीमहाबीजाक्षरसहिताप
श्रीपार्श्वनाथाय प्रयम् । स्वामित्रनल्पगरिमाणमपि प्रपना...
स्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधि व सरन्त्यतिलाषवेन,
चिन्स्यो न हन्त महतां यदि वा प्रभावः ।। प वाहका हृदि जनाः कथमुस्तरन्ति,
संसारवारिधिमहो गुरुमप्यतुल्यम् । चिन्त्यो न जातु महतां महिमात्र लोके,
तं पार्श्वनाथमम प्रयजे कुशाः ।।१२।। ॐ ह्रीं मतिमममुखे सीमावरीजाक्षरसहिताय
श्री पारवनाथाय मम ।