________________
षोडशदल कमलपूज
मुच्यन्त एव मनजाः सहसा जिनेन्द्र -- रौद्ररुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे,
चौरैरिवाशु पशवः प्रपलायमानैः ॥ दृष्टे पलायनपराः किल भूतवर्गा,
यस्मिन् विमुच्य महान्। दोषाचराः पशुपताविव गोसमाजं, तं पार्श्वनाथमनघं प्रयजे कुशाद्यः ||६|| ॐ ह्रीं दुष्टोपवर्गविनाशकाय क्लीं महाबीजाक्षरसहिताय श्री पार्श्वनाथाय अर्घ्यम् ।
त्वं तारको जिन ! कथं भविनां त एव, वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यज्जलमेष नून
भन्तर्गतस्य मरुतः स किलानुभावः ।। संसारिणां भवति यो हृदि संस्थितोऽपि,
सन्तारकः किल निरन्तर चिन्तकानां । भस्त्रागतो मरुदिवाम्बुनिधी समर्थ -
स्तं पार्श्वनाथमनघं प्रयंजे कुशावः ॥ १०॥ ॐ ह्रीं सुध्येयाय कवींमहाबीजाक्षरसहिताय श्री पार्श्वनाथाय प्रम