SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ षोडशदल कमलपूज मुच्यन्त एव मनजाः सहसा जिनेन्द्र -- रौद्ररुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चौरैरिवाशु पशवः प्रपलायमानैः ॥ दृष्टे पलायनपराः किल भूतवर्गा, यस्मिन् विमुच्य महान्। दोषाचराः पशुपताविव गोसमाजं, तं पार्श्वनाथमनघं प्रयजे कुशाद्यः ||६|| ॐ ह्रीं दुष्टोपवर्गविनाशकाय क्लीं महाबीजाक्षरसहिताय श्री पार्श्वनाथाय अर्घ्यम् । त्वं तारको जिन ! कथं भविनां त एव, वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यज्जलमेष नून भन्तर्गतस्य मरुतः स किलानुभावः ।। संसारिणां भवति यो हृदि संस्थितोऽपि, सन्तारकः किल निरन्तर चिन्तकानां । भस्त्रागतो मरुदिवाम्बुनिधी समर्थ - स्तं पार्श्वनाथमनघं प्रयंजे कुशावः ॥ १०॥ ॐ ह्रीं सुध्येयाय कवींमहाबीजाक्षरसहिताय श्री पार्श्वनाथाय प्रम
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy