________________
पत्र मन्त्र ऋद्धि पूजन प्रादि माहित
प्रास्तामचिन्त्यमहिमा जिन ! संस्तवस्ते,
नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनानिदाघे,
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ।। 'स्तुगा बदन्ति मनाः सुखिनो कि न,
नाम्नव यस्य मरुता नलिनाकरस्य । सूर्यातपातपथिकाः शिशिरं यथा नु,
तं पार्श्वनाथमनघं प्रयजे कुशायः ।।७।। ॐ ह्रीं स्तवनार्हाय क्लीमहाबीजाक्षरसहिताय
श्रीपार्श्वनाथाय अध्यम् । हृििन त्वयि विभो ! शिथिलीभवन्ति
जन्तोः क्षणन निविडो अपि कर्मबन्धाः । सद्यो भुजङ्गममया इव मध्यभाग..
मभ्यागते वनशिखण्डिनि चन्दनस्य ।। यस्मिन्स्थिते हृदि विनाशमुपंति बन्धः,
पापस्य शुद्धमनमो भविनो मयूरे। संरुद्धचन्दननगो ऽहिरिवार याते,
तं पार्श्वनाथमनघं प्रयजे कुशावः ॥८।। ह्रीं कर्मबन्ध विनाशकाय क्लीमहाबीजाक्षरसहिताम
श्रीपाश्वनाथाय प्रय॑म् ।