SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पत्र मन्त्र ऋद्धि पूजन प्रादि माहित प्रास्तामचिन्त्यमहिमा जिन ! संस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनानिदाघे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ।। 'स्तुगा बदन्ति मनाः सुखिनो कि न, नाम्नव यस्य मरुता नलिनाकरस्य । सूर्यातपातपथिकाः शिशिरं यथा नु, तं पार्श्वनाथमनघं प्रयजे कुशायः ।।७।। ॐ ह्रीं स्तवनार्हाय क्लीमहाबीजाक्षरसहिताय श्रीपार्श्वनाथाय अध्यम् । हृििन त्वयि विभो ! शिथिलीभवन्ति जन्तोः क्षणन निविडो अपि कर्मबन्धाः । सद्यो भुजङ्गममया इव मध्यभाग.. मभ्यागते वनशिखण्डिनि चन्दनस्य ।। यस्मिन्स्थिते हृदि विनाशमुपंति बन्धः, पापस्य शुद्धमनमो भविनो मयूरे। संरुद्धचन्दननगो ऽहिरिवार याते, तं पार्श्वनाथमनघं प्रयजे कुशावः ॥८।। ह्रीं कर्मबन्ध विनाशकाय क्लीमहाबीजाक्षरसहिताम श्रीपाश्वनाथाय प्रय॑म् ।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy