SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्री कल्याणमन्दिरस्तोत्र साथ श्रभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि, कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाम्बुराशेः || इच्छन्ति मन्दमत्तयः स्तवनं विधानुं, दिसा ११० ] यस्य प्रकृष्टगुणिनः शिशवो स्थान | सानुयुगतं जलवेः प्रमाणं तं पार्श्वनाथमनघ प्रयजे कुशाचंः ||५|| ॐ ह्रीं परमोन्नत गुणाय क्लींमहाबीजाक्षरसहिताय श्रीपार्श्वनाथाय श्रर्घ्यम् । ये योगिनामपि न यान्ति गुणास्तवेश ! वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं, जल्पन्ति वा निजगिरा नतु पक्षिणोऽपि ॥ गम्या गुणा यदि महद्वपुषां न यस्य, तत्रावकाश ह् तुच्छधियां कथं स्यात् । गायन्ति पत्रिण इवात्र जनास्तथापि, तं पार्श्वनाथमनधं प्रयजे कुशार्थः ॥ ६ ॥ * ह्रीं प्रगम्यगुणाय क्लीं महाबीजाक्षरसहिताय श्री पार्श्वनाथाय अर्घ्यम |
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy