________________
श्री कल्याणमन्दिरस्तोत्र साथ
श्रभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि, कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाम्बुराशेः ||
इच्छन्ति मन्दमत्तयः स्तवनं विधानुं, दिसा
११० ]
यस्य प्रकृष्टगुणिनः शिशवो स्थान | सानुयुगतं जलवेः प्रमाणं
तं पार्श्वनाथमनघ प्रयजे कुशाचंः ||५||
ॐ ह्रीं परमोन्नत गुणाय क्लींमहाबीजाक्षरसहिताय श्रीपार्श्वनाथाय श्रर्घ्यम् ।
ये योगिनामपि न यान्ति गुणास्तवेश ! वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं,
जल्पन्ति वा निजगिरा नतु पक्षिणोऽपि ॥
गम्या गुणा यदि महद्वपुषां न यस्य,
तत्रावकाश ह् तुच्छधियां कथं स्यात् । गायन्ति पत्रिण इवात्र जनास्तथापि,
तं पार्श्वनाथमनधं प्रयजे कुशार्थः ॥ ६ ॥ * ह्रीं प्रगम्यगुणाय क्लीं महाबीजाक्षरसहिताय श्री पार्श्वनाथाय अर्घ्यम |