SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ यंत्र मंत्र ऋद्धि पूजन आदि सहित [१०६ सामान्यतोऽपि तव वर्णयितुं स्वरूप ___ मस्मादशाः कथमधीश ! भवन्त्यधीशाः । धृष्टोऽपि कोशिकशिशु यदि वा दिवान्धो, रूपं प्ररूपयति कि किल धर्मरश्मः ॥ संक्षेपतोऽपि भुवि विस्तरितु महत्त्वं, दक्षा भवन्ति न हि तुच्छधियो यदी यम् । घूका जड़ा दिनकरस्य यथा स्वरूपं, तं पाश्वनाथमनघं प्रयजे कुशाचैः ।।३।। ॐ ह्रीं चिद्रूपाय क्लींमहाबीजाक्षरसहिताय श्रीपार्श्वनाथाय अध्यम् । मोहनयादनुभवन्नपि नाथ ! मत्यो, नूनं गुणानाणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा - मीयेत केन जलधे नंगु रत्नराशिः ।। निर्मोह ? कोऽपि मनुजो गुणसंहते नों, संख्यां करोति गहनायंपदस्य यस्य । रत्नस्य वा प्रलयवायुहतस्य वार्धे-.. स्तं पार्श्वनाथमनध प्रयजे कुशायः ॥४॥ ॐ ह्रीं गहन गुणाय क्लीमहाबीजाक्षरसहिताय श्रीपार्श्वनाथाय अध्यम् ।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy