________________
यंत्र मंत्र ऋद्धि पूजन आदि सहित [१०६ सामान्यतोऽपि तव वर्णयितुं स्वरूप
___ मस्मादशाः कथमधीश ! भवन्त्यधीशाः । धृष्टोऽपि कोशिकशिशु यदि वा दिवान्धो,
रूपं प्ररूपयति कि किल धर्मरश्मः ॥ संक्षेपतोऽपि भुवि विस्तरितु महत्त्वं,
दक्षा भवन्ति न हि तुच्छधियो यदी यम् । घूका जड़ा दिनकरस्य यथा स्वरूपं,
तं पाश्वनाथमनघं प्रयजे कुशाचैः ।।३।। ॐ ह्रीं चिद्रूपाय क्लींमहाबीजाक्षरसहिताय
श्रीपार्श्वनाथाय अध्यम् । मोहनयादनुभवन्नपि नाथ ! मत्यो,
नूनं गुणानाणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा -
मीयेत केन जलधे नंगु रत्नराशिः ।।
निर्मोह ? कोऽपि मनुजो गुणसंहते नों,
संख्यां करोति गहनायंपदस्य यस्य । रत्नस्य वा प्रलयवायुहतस्य वार्धे-..
स्तं पार्श्वनाथमनध प्रयजे कुशायः ॥४॥ ॐ ह्रीं गहन गुणाय क्लीमहाबीजाक्षरसहिताय
श्रीपार्श्वनाथाय अध्यम् ।