SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अष्टदल कमल पूजा कल्याण-मन्दिरमुदार-मवद्यभेदि— भीताभयत्रदममितिमम् । संसारसागर- निमञ्ज-दशेषजन्तु - पोतायमानमभिगम्य जिनेश्वरस्य || सम्मङ्गलालय मुदासिकल जूहारि, संसारभीतमनसामभयप्रदायि । जन्माब्धिमध्य सुमत्तरि यत्पदाब्जं, त पार्श्वनाथमनषं प्रयजे कुशाचैः ॥१॥ ॐ ह्रीं भवसमुद्रपतज्जन्तुतारणाय क्लीं महाबीजाक्षर सहिताय श्रीपार्श्वनाथाय श्रयंम् 1 यस्य स्वयं सुरगुरु र्गरिमाम्बुराशेः, स्तोत्रं सुविस्तृतमति नं विभु विधातुम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो स्तस्याहमेष किल संस्तवनं करिष्ये || वाचस्पति ने गुरुवारिनिषेः समर्थः, कर्तृ" धिया स्तवमनन्तगुणस्य यस्य । तीर्थाधिपस्य कमठोद्धतगर्वहतुः तं पार्श्वनाथमनधं प्रयजे कुशाः ॥ २ ॥ ॐ ह्रीं श्रनन्तगुणाय क्लींमहाबीजाक्षरसहिताय श्री पार्श्वनाथाय अर्घ्यम्
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy