________________
अष्टदल कमल पूजा
कल्याण-मन्दिरमुदार-मवद्यभेदि—
भीताभयत्रदममितिमम् ।
संसारसागर- निमञ्ज-दशेषजन्तु -
पोतायमानमभिगम्य जिनेश्वरस्य ||
सम्मङ्गलालय मुदासिकल जूहारि, संसारभीतमनसामभयप्रदायि ।
जन्माब्धिमध्य सुमत्तरि यत्पदाब्जं,
त पार्श्वनाथमनषं प्रयजे कुशाचैः ॥१॥ ॐ ह्रीं भवसमुद्रपतज्जन्तुतारणाय क्लीं महाबीजाक्षर सहिताय श्रीपार्श्वनाथाय श्रयंम्
1
यस्य स्वयं सुरगुरु र्गरिमाम्बुराशेः,
स्तोत्रं सुविस्तृतमति नं विभु विधातुम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो
स्तस्याहमेष किल संस्तवनं करिष्ये ||
वाचस्पति ने गुरुवारिनिषेः समर्थः,
कर्तृ" धिया स्तवमनन्तगुणस्य यस्य । तीर्थाधिपस्य कमठोद्धतगर्वहतुः
तं पार्श्वनाथमनधं प्रयजे कुशाः ॥ २ ॥ ॐ ह्रीं श्रनन्तगुणाय क्लींमहाबीजाक्षरसहिताय श्री पार्श्वनाथाय अर्घ्यम्