________________
यन्त्र मन्त्र ऋद्धि पूजन आदि सहित
।१०५
प्रखण्डै: शालीय-पगत-तुष-रक्षतमयः । प्रपुजैरानन्द-प्रणयजनकै नेत्रमनसाम् ।। यजेऽह पाश्र्वेशं, सुरनरखगाधीशमाहितं । चिदानन्दप्राज्ञ, कमठ-रचितोपद्रव-जितम् ।।
ॐ ह्रीं कमठोपद्रवजिताय श्रीपार्षनाथाय प्रक्षतम् । मरुद्दामदभुत - विकच सरसी - जातबकूलः । लवङ्गरामोद-भ्रमरमिलितः पुष्पनिचयः । * ह्रीं कमठोपद्रवजिताय श्रीपाश्वनाथाय पुष्पम् । सदन रापूर्ण - प्रवरघृतपक्वान्नसहितः । रसादध नै वेधै - रतुलकाञ्चनपात्रविधुत यजे०।।
ॐ ह्रीं कमठोपद्रवजिताय श्रीपाश्वनाथाय नैवेद्यम् । हविर्जातः रम्य - विदलितदिशाकीर्णतमसः। प्रदीप्त मर्माणिक्य विशदकलधौताचिरमलैः।।यजे०।। * हीं कमठोपद्रवजिताय श्रीपार्श्वनाथाय दीपम् । सुकर्पू रोत्पन्न - रमरतरु - सच्चन्दनभवः । सुधूपौधैः श्लाघ्य-मिलदलिगणागुज्जितरवैः ।।यजे० ॐ ह्रीं कमठोपद्रवजिताय श्रीपाश्वनाथाय घूपम् । सुपक्वैः नारङ्ग-मुकशुचिष्माण्डकरकैः । फलै मोचाम्राई विखुशिवसम्पद्वितरणः पायजे०॥
लीं कमठोपद्रव जिताय श्रीपाश्र्वनाथाय फलम् ।