________________
१०४] श्री कल्याणमन्दिरस्तीत्र सार्थ
अध होड पदमा शानियो. मैं सा पेचक रहो। कर जोरि यह वरदान मांगों, मोक्षपद जावत लहौं ।
स्थापना
प्राणतस्वः समायातं, फणिलाञ्छन-संयुतम् । वामामातृसुतं पावं. यजेहं तद्गुणाप्तये ।।
ॐ ह्रीं श्रीं क्लीं महावीजाक्षरसम्पन्न ! श्री पाश्र्वनाय, जिनेन्द्र ! मम हृदये अवतर अवतर सवौषट् । इत्या ह्वाननम् ।
____ॐ ह्रीं श्रीं क्लीं महाबीजक्षरसम्पन्न ! श्रीपार्श्वनाथमिनेन्द्र ! मम हृदये तिष्ठ तिष्ठ : छः । इति स्थापनम् ।
ॐ ह्री श्री गली महाबीजाक्षरसम्पन्न ! श्रीपाश्वनाथ जिनेन्द्र ! मम हृदयसमीपे सन्निहितो भव भव वषट् । इति सत्रिधिकरणम् । परिपृष्पाञ्जलि क्षिपामः ।
अष्टकम वियद्गङ्गासिन्धु - प्रमुखशुचितीर्थाम्बुनिबहैः । शरच्चन्द्राभासः, कनकमय-भृङ्गार-निहितः ।। यजेऽहं पाश्वेशं, सुरनरखगाधीशमाहितं । चिदानन्दप्राज, कमठ-रचितोपद्र-जितम् ॥ ॐ ह्रीं कमठोपद्रवजिताय श्रीपाश्वनाथाय जलम् । स्फुरद्गन्धाहूत-प्रचुर-फणिसंरुद्ध - तरुजः । रसैः क रास्य निविड़भवसन्तापहरणः ।।यजे.
लौं कमठोपद्रजिताय श्रीपार्षनाथाय चन्दनम।