SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ १०६ श्री कल्याणमन्दिरम्तोत्र सार्थ जलै र्गन्धद्रव्य विशदसदकैः पुष्पचकः । सुदीप सधूपं बहुफलयुत र धंनिकरः ।। यजेऽहं पाश्वेशं, सुरनरखगाधीशमाहितं । चिदानन्दप्राज़, कमठ-रनितोपद्रव-जितम् ।। ॐ हीं कमठोपद्रवजिताय श्रीपाश्र्वनाथाय अध्यंम । जय माल शताब्दजीवी समशत्रुमित्रो, हरिप्रभाङ्गो हतमारदर्पः । सपादचापद्धयतुङ्गकायो, यस्तं सदा पार्वजिनं नमामि।। निराभूषशोभं, परिध्वस्तलोभ, चिदानन्दरूपं, नतानेकभूपं । स्तुवे पाश्वदेवं, भवाम्भोधिनावं, त्रिषड्दोषहीनं, जमत्पूज्यमानम् ।। शिवं सिद्धकार्य, घरानन्ततर्य, रमानाथमीशं, जितानङ्गपाशम् ॥स्तु वे ०।। शतेन्द्राय॑पाद, स्फुरदिव्यनाद, गणाधीशमाधं, लसद्देववाद्य हरं विश्वनेत्रं, त्रिशुभ्रातपत्रं, क्षुधाबहिनीर, द्विधासङ्गापुरम् ॥स्तुवे० ।।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy