________________
१०६
श्री कल्याणमन्दिरम्तोत्र सार्थ
जलै र्गन्धद्रव्य विशदसदकैः पुष्पचकः । सुदीप सधूपं बहुफलयुत र धंनिकरः ।। यजेऽहं पाश्वेशं, सुरनरखगाधीशमाहितं । चिदानन्दप्राज़, कमठ-रनितोपद्रव-जितम् ।। ॐ हीं कमठोपद्रवजिताय श्रीपाश्र्वनाथाय अध्यंम ।
जय माल शताब्दजीवी समशत्रुमित्रो, हरिप्रभाङ्गो हतमारदर्पः । सपादचापद्धयतुङ्गकायो, यस्तं सदा पार्वजिनं नमामि।। निराभूषशोभं, परिध्वस्तलोभ,
चिदानन्दरूपं, नतानेकभूपं । स्तुवे पाश्वदेवं, भवाम्भोधिनावं,
त्रिषड्दोषहीनं, जमत्पूज्यमानम् ।। शिवं सिद्धकार्य, घरानन्ततर्य,
रमानाथमीशं, जितानङ्गपाशम् ॥स्तु वे ०।। शतेन्द्राय॑पाद, स्फुरदिव्यनाद,
गणाधीशमाधं, लसद्देववाद्य हरं विश्वनेत्रं, त्रिशुभ्रातपत्रं,
क्षुधाबहिनीर, द्विधासङ्गापुरम् ॥स्तुवे० ।।