________________
परिसिट्ठाण
३४३
'णाणंतरं श्रोवं । एगंतरमणंतगुणं | अंतराणि अंतरष्ट्ठिदाए पलिदोवमच्छेदणाणं पि असंखेज्जदिभागो । तराणि योवाणि । एकांत रमणंतगुणं । खवगस्स वा अक्खवगस्स वा समयपबद्धाणं वा भवबद्धाणं वा अणुसमय णिल्लेव कालो एगसमइओ बहुगो ।
* दुसमइओ विसेसहीणो । एवं गंतूण आवलियाए असंखेज्जदिभागे दुगुणहोणो । उक अणुसमय जिल्लेवणकालो आवलियाए असंखेज्जदिभागो । "अक्खवगस्स एगसमइयेण अंतरेण निल्लेविदा समयबद्धा वा भवबद्धा वा थोवा । दुममएण अंतरेण जिल्लेविदा विसेसाहिया । एवं गंतून पलिदोवमस्स असंखेज्जदिभागे दुगुणा । द्वाणाणमसंखेज्जदिभागे जवमज्झ । उक्कस्यं पि णिल्लेवणंतरं पलिदोवमस्स असंखेज्जदिभागो । 'एक्केण समयेण पिल्लेविज्जति समयपबद्धा वा भवबद्धा वा एक्को वा, दो वा, तिण्णि वा; उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागो । एदेण वि जवमज्झं । एक्केक्केण णिल्लेविज्जति ते थोवा । 'दोणि पिल्लेविज्जति विसेसाहिया । तिष्णि पिल्लेविज्जति विसेसाहिया । एवं गंतूण पलिदोवमस्स असंखे
दिभागे दुगुणा । १° णाणंतराणि थोवाणि । एक्कंतरछेदणाणि वि असंखेज्जगुणाणि । अप्पा बहुअं । ११ सव्वथोवमणुसमय णिल्ले वणकंडयमुक्कस्सयं । जे एगगमएण पिल्लेविज्जंति भवबद्धा ते असंखेज्जगुणा । समयपबद्धा एगसमयेण जिल्लेविज्जति असंखेज्जगुणा । समयपबद्धसेसएण विरहिदाओ णिरंतराओ द्विदीओ असंखेज्जगुणाओ । १२वालिदोवमवग्गमूलम संखेज्जगुणं । णिसेगगुणहाणिट्ठाणंत रमसंखेज्जगुणं । भवबद्धाणं णिल्लेवणट्ठाणि असंखेज्जगुणाणि । समयपबद्धाणं णिल्लेवणद्वाणाणि विसेसाहियाणि । १३ समयपबद्धस्स कम्मट्ठिदीए अंतो अणुसमयअवेदगकालो असंखेज्जगुणो । समयपबद्धस्स कम्मद्विदीए अंतो अणुसमयवेदगकालो असंखेज्जगुणो ।
१४ सन्वो अवेदगकालो असंखेज्जगुणो । सव्वो वेदगकालो असंखेज्जगुणो । कम्मट्टिदी विसेसाहिया । "नवमीए मूलगाहाए समुक्कित्तणा ।
(१५१) किट्टीकदम्मि कम्मे ट्ठिदि अणुभागेसु केसु सेसाणि । कम्माणि पुव्वबद्धाणि झादिणाणि ॥ २०४ ॥ १६ दिसे दो भासगाहाओ । तासि समुक्कित्तणा ।
(१५२) किट्टीकदम्मि कम्मे णामागोदाणि वेदणीयं च । वस्सेसु असंखेज्जेसु सेसगा होंति संखेज्जा ॥ २०५ ॥
विहासा । १८ किट्टीकरणे निट्टिदे किट्टीणं पढमसमयवेदगस्स णामागोदवेदणीयाणं द्विदिसंतकम्ममसंखेजाणिवाणि | मोहणीयस्स ट्ठिदिसंतकम्ममट्टवस्साणि । तिन्हं घादिकम्माणं द्विदिसंतकम्मं संखेज्जाणि वस्ससहस्साणि । एत्तो विदियाए भासागाहाए समुक्कित्तणा ।
(१५३) किट्टीकदम्मि कम्मे सादं सुहणाममुच्चगोदं च । बंध दि च सदसहस्से द्विदिअणुभागे सुदुक्कसं । । २०६ ॥
१९ विहासा । किट्टीणं पढमसमयवेदगस्स संजलणाणं ठिदिबंधो चत्तारि मासा । णामागोदवेदिणी याणं तिष्णं चेव घादिकम्माणं ट्ठिदिबंधो संखेज्जाणि वस्ससहस्साणि । नामागोदवेदणीयाणमणुभागबंधो तस्समयउक्कस्सगो । २० एत्तो ताव दो मूलगाहाओ थवणिज्जाओ। " किट्टीवेदगस्स ताव परूवणा कायव्वा । तं जहा । किट्टीणं पढमसमयवेदगस्स संजलणाणं द्विदिसंतकम्ममट्ठ वस्साणि । तिन्हं घादिकम्माणं ठिदिसंत क्रम्मं संखेज्जाणि वस्ससहस्साणि । णामागोदवेदणीयाणं ट्टिदिसंतकम्ममसंखेज्जाणि वस्ससहस्साणि । संजलगाणं ठिदिबंधो चत्तारि मासा । सेसाणं कम्माणं द्विदिबंधो संखेज्जाणि वस्ससहस्साणि । २२ किट्टीणं पढमसमयवेदग पहुडि मोहणीयस्स अणुभागाणमणुसमयोवट्टणा । श्वढमसमय किट्टी वेदगस्स को किट्टी
१. पृ० २१७ । २. पृ० २१८ । ३. ० २१९ । ४. ० २२० । ५. ० २२१ । ६. पृ० २२२ । ७. पृ० २२३ । ८. पृ० २२४ । ९० २२५ । १०. ० २२६ । ११. ० २२७ । १२. पृ० २२८ । १३. ० २२९ । १४. पृ० २३० । १५. पृ० २३१ । १६. पृ० २३२ । १७. १० २३३ । १८. ५० २३४ । १९. ० २३६ । २० पृ० २३७ । २१. पृ० २३८ । २२. पृ० २३९ । २३. पू० २४० ।