________________
जयधवला
"विहासा । समयपबद्धसेसयं जिससे हिंदीए णत्थि तदो विदियाए द्विदीए ण होज्ज, तदियाए ठिदीए ण होज्ज, तदो चउत्थीए ण होज्ज । एवमुवकस्सेण आवलियाए असंखेज्जदिभागमेत्तीसु द्विदीसु ण होज्ज समयबद्धसेस । आवलियाए असंखेज्जदिभागं गंतूण नियमा समयपबद्ध से सएण अविरहिदाओ द्विदीओ ।
ओ ओ अविरहिदद्विदीओ ताओ एगसमयपबद्ध सेसएण अविरहिदाओ थोत्राओ । अणेगाणं समयपबद्धाणं सण अविरहिदाओ असंखेज्जगुणाओ । पलिदोवमस्स अस्खेज्जदिभागमेत्ताणं समयपबद्धाणं सेसएण अविरहिदाओ असंखेज्जा भागा। एसा सव्वा चदुहिं गाहाहिं खवगस्स परूवणा कदा । एदाओ चेव चत्तारि वि गाहाओ अभवसिद्धियपाओगे णेदव्वाओ । " तत्थ पुग्वं गमणिज्जा जिल्लवणद्वाणाण मुव देसपरूवणा । एत्थ दुविहो उवसो । एक्केण उवदेसेण कम्मट्टिदीए असंखज्जा भागा पिल्लेवणट्टाणाणि । एक्केण उवएसेण पलिदोवमस्स असंखेज्जदिभागो । जो पवाइज्जइ उवएसो तेण उवदेसेण पलिदोवमस्स असंखेज्जदिभागो असंखेज्जाणि वग्गमूलाणि पिल्लेवणट्टाणाणि । 'अदीदे काले एगजीवस्स जहण्णए पिल्लेवणट्टाणे पिल्लेविदपुव्वाणं समयपबद्धाणमेसो कालो थोवो । 'समयुत्तरे विसेसाहिओ । पलिदोवमस्स असंखेज्जदिभागमेत्ते दुगुणो । 'ठाणाणमसंखेज्जदिभागे जवमज्झं । ११ णाणागुणहाणिद्वाणंतराणि थोवाणि । एयगुणहाणि द्राणंतरमसंखेज्जगुणं । १२ एकहि द्विदिविसेसे एक्कस्स वा समयपबद्धस्स सेसयं दोहं वा तिन्हं वा उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागमेत्ताणं समयपबद्धानं । एवं चैव भवबद्धसे साणि । पढमाए गाहाए अत्यो समत्तो भवदि । १३ जव मझं कायव्वं विस्सरिदं लिहिदुं ।
३४२
१०
१४ विदिया भागाहाए अत्यो जहावसरपत्तो । तं जहा । समयपबद्ध से सय मे विकसे द्विदीए होज्ज, दोस्ती वा । उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागेसु । १५ णिल्लेवणट्टाणाणमसंखेज्जदिभागे समयपबद्ध सयाणि । समयपबद्धसेसयाणि एक्कम्हि ट्ठिदिविसेसे जाणि ताणि योवाणि । दोसु द्विदिविसेसेसु विसेसाहियाणि । तिट्ठिदिविसेसेसु विसेसाहियाणि । पलिदोवमस्स असंखेज्जदिभागे जवमज्झं । णाणंतराणि थोवाणि । " एयमंतरमसंखेज्जगुणं । एवं भत्रबद्ध सेसयाणि । १" विदियाए गाहाए अत्यो समत्तो भवदि ।
दिया गाहाए अत्थो । असामण्णाओ द्विदीओ एक्को वा दो वा तिष्णि वा एवमणुबद्धाओ उक्कण पलिदोवमस्स असंखेज्जदिभागो । १९ एवं तदियाए गाहाए अत्यो समत्तो। एत्तो चउत्थीए गाहाए अस्यो । मामण्णद्विदीओ एक्कंतरिदाओ थोवाओ। २० दुअंतरिदा विसेसाहिया । एवं गंतूण पलिदोवमस्स अमंखेज्जदिभागे जवमज्झं । २१ णाणागुणहाणि सलागाणि थोवाणि । एक्कंतरमसंखेज्जगुणं । एदमक्ख व गस्स णादव्वं । २२ खवगस्स आवलियाए असंखेज्जदिभागो अंतरं । इमस्स पुण सामण्णाणं द्विदीण मंतरं पलिदोवमस्स असंखेज्जदिभागो । जहा समयपबद्धसेसयाणि तहा भवबद्ध सेसाणि कादव्वाणि । एवं च उत्थी गाहाए त्यो समत्तो भवदि । अट्ठमीए मूलगाहाए विहासा समत्ता भवदि ।
अण्णा अभवसिद्धियपाओगे परूवणा । २४ तं जहा । भवबद्धाणं णिल्लेवणद्वाणं जहण्णगं समयपबद्धस्स णिल्लेवणट्ठाणाणं जहष्णयादो असंखेज्जाओ ट्ठिदीओ अब्भुस्सरिण । २५ तदो जवमज्झं कायभ्वं । जम्हि चैव समयपबद्धणि हलेवणट्ठाण ाणं जवमज्झं तम्हि चेव भवबद्धणिल्लेवण ट्ठाणाणं जवमज्झं । २६अदीदे काले जे समयपबद्धा एक्केण पदेसग्गेण पिल्लेविदा ते थोवा । वहि पदेसेहि विसेसाहिया । एवमणं तवणिधाए अनंताणि ट्ठाणाणि विसेसाहियाणि । २७ ठाणाणं पलिदोवमस्स असंखेज्जदिभागपढिभागे जवमज्झं ।
१. पृ० १८५ । २. पृ० १८६ । ३. पृ० १८७ । ४. पृ० १८९ । ५. पृ० १९० । ६. पृ० १९१ । ७. पृ० १९२ । ८. पृ० १९३ । ९. पृ० १९४ । १०. पृ० १९५ । ११. पृ० १९६ । १२. पृ० १९७ । १३. पृ० १९८ । १४. पृ० २०० १५. पृ० २०१ । १६. पृ० २०२ । १७. पृ० २०३ । १८. पृ० २०४ । १९. पृ० २०५ । २० पृ० २०६ । २१. पृ० २०७ । २२. २०८ । २३. पृ० २१० । २४. पृ० २११ | २५. पृ० २१३ । २६. पृ० २१५ । २७. पृ० २१६ ।