________________
परिसिट्ठाणि
'एत्तो चउत्थीए भासगाहाए समुक्कित्तणा ।
३४१
( १४५) एदे समयबद्धा अच्छुत्ता नियमसा इह भवम्मि । सेसा भवबद्धा खलु संछुद्धा होंति बोद्धव्वा ॥ १९८ ॥
एदिस्से गाहाए अत्यो पढमभासगाहाए चैव परुविदो । एत्तो अट्ठमीए मूलगाहाए समुक्कित्तणा । (१४६) एगसमयबद्धाणं सेसाणि च कदिमु द्विदिविसेसेसु । भवसे सगाणि कदिसु च कदि कदि वा एगसमएण ॥ १९९ ॥ एत्थ चत्तारि भावगाहाओ । तासि समुक्कित्तणा ।
ट्ठिदिवि से से
भवसेस गसमयपबद्ध सेसाणि ।
(१४७) एक म्हि नियमा
अणुभागेसु य भवंति सेसा अनंतेसु ।। २०० ।।
विहासा । "समयपबद्धसेसयं णाम कि । जं समयपबद्धस्स वेदिदसंसगं पदेसग्गं दिस्सइ तम्मि अपरिसेसिदम्मि एगसमयेण उदय मागदम्मि तस्स समयपबद्धस्स अण्णो कम्मपदेसो वा णत्थि तं समयपबद्ध से सगं णाम । एवं चैव भवबद्ध से सयं । एदीए सण्णापरूवणाए पढमाए भासगाहाए विहासा । तं जहा । एक्कस्हि ट्ठिदिविसेसे कदिण्हं समयपबद्धाणं से साणि होज्जासु ? एक्क्स्स वा समयपबद्धस्स दोण्हं वा तिन्हं वा, एवं गंतूण उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागमेत्ताणं समयपबद्धाणं । 'भवबद्ध सेसयाणि वि एवक म्हि द्विदिवि से से एक्कस्स वा भवबद्धस्स दोन्हं वा तिन्हं वा, एवं गंतूण उवकसेण पलिदोवमस्स असंखेज्जदिभागमेत्ताणं भवबद्धागं ।
'णियमा अनंतेसु अणुभागेसु भवबद्धसे सगं वा समयपबद्धसे सगं वा । एतो विदियाए भासगाहाए समुत्तिणा । तं जहा ।
(१४८) द्विदिउत्तर सेढीए गुत्तरमे गादी
भवसे ससमयपबद्ध सेसाणि । उत्तरसेढो
असंखेज्जा || २०१ ॥
१० विहासा । तं जहा । समयपबद्धससयमेक्कम्मि ट्ठिदिविसेसे दोसु वा तीसु वा एगादिएगुत्तरमुक्कस्सेण विसिवादीसु पढमद्विदीए च समयाहिय उदयावलियं मोत्त्ण सेसासु सव्वासु ठिदीसु णाणासमयपबद्धसेसाणं णाणेगभवबद्धसेसयागं च । ११ एत्तो तदियाए भासगाहाए समुक्कित्तणा ।
(१४९) एक्ट्ठदिविसेसे सेसाणि ण जत्थ होंति सामण्णा ।
आवलिंगासंखेज्जदिभागो तहि तारिसो समयो ॥ २०२ ॥
१२ विहासा । सामण्णसण्णा ताव । एकम्मि ठिदिविसेसे जम्हि समयपबद्ध सेसयमत्थि सा ट्टिदी सामण्णा त्तिणादन्वा । जम्मि णत्थि सा द्विदी असामण्णा त्ति णादव्वा । १३ एवमसामण्णाओ द्विदीओ एक्का वा दो वा उक्क़स्सेण अणुत्रद्धाओ आवलियाए असंखेज्जदिभागमेत्तीओ । एक्केक्केण असामण्णाओ थोवाओ । दुगेण विसेसाहियाओ । तिगण विसेसाहियाओ । आवलियाए असंखेज्जदिभागे दुगुणाओ । " आवलियाए असंखेज्जदिभागे जवमज्झं । १६ समयपबद्धस्स एक्केक्कस्स सेसगमे विकस्स द्विदीए तं समयपबद्धा थोवा । जे दोसुट्ठिदीसुते समयबद्धा विसेसाहिया । " आवलियाए असंखेज्जदिभागे दुगुणा । " आवलियाए असंखेज्जदिभागे जवमज्झ । दो हीयमाणट्टणाणि वासपुधत्तं । १९ एत्तो चउत्थाए भासगाहाए समुक्कित्तणा ।
(१५०) एदेण अंतरेण दु अपच्छिमाए दु पच्छिमे समए । भवसमय सगाणि दु पियमा तम्हि उत्तरपदाणि ॥ २०३ ॥
१. पृ० १५८ । २. पृ० १५९ । ३. पृ० १६२ ।
७. पृ० १६७ । ८. पृ० १६८ । ९. पू० १६९ । १०. पृ० १७१ । १३. पृ० १७६ । १४. पृ० १७७ । १५. पृ० १७८ । १६. पृ० १८१ १९. ० १८४ ।
४. पृ० १६३ । ५. १६४ । ६. पृ० १६६ । ११. पृ० १७३ । १२. पू० । १७. पू० १८२ । १८. पृ०
१७५ । १८३ ।