________________
परिसिट्ठाणि
३७९
"एवं संखज्जाणि ट्ठिदिबंध सहस्साणि काढूण तदो एवकसराहेण मोहणीयस्स ट्ठिदिबंधो थोवो । मागोदाणं ठिदिबंधो असंखेज्जगुणो । णाणावरणीय दंसणावरणीय वेदणीय अंतराइयाणं ठिदिबंधो तुल्लो विसेसाहिओ ।
एवं संखेज्जाणि ट्ठदिबंधसहस्साणि गदाणि । तदो अण्णो ठिदिबंधो । एक्कसराहेण णामागोदाणं ठिदिबंधो थोवो | मोहणीयस्स ट्ठिदिबंधो विसेसाहिओ । णाणावरण- दंसणावरण- बेदणीय अंतराइयाणं ट्ठिदिबंधो तुल्लो विसेसाहिओ ।
देण कमेण द्विदिबंध सहस्साणि बहूणि गदाणि । तदो अण्णो ठिदिबंधो । एक्कसराहेण णामागोदाणं ट्ठिदिबंधो थोवो । चदुण्हं कम्माणं ठिदिबंधो तुल्लो विसेसाहिओ । मोहणीयस्स ट्ठिदिबंधो विसेसाहिओ । जत्तो पाए असंखेज्जवस्सट्ठिदिबंधो तत्तो पाए पुण्णे पुण्णे द्विदिबंधे अण्णं ट्ठिदिबंधमसंखेज्जगुणं बंधइ ।
असंखे० भागियादो ट्ठिदिबंधादो एक्कसराहेण सत्तहं पि
*एदेण कमेण सत्तण्हं पि कम्माणं पलिदो० कम्माणं पलिदो ० संखे ० भागिओ ट्ठिदिबंधो जादो ।
"तो पाये पुणे पुणे द्विदिबंधे अण्णं द्विदिबंधं संखेज्जगुणं बंधइ । एवं संखेज्जाणं ट्ठिदिबंधसहस्साणमपुव्वा वड्ढी पलिदोवमस्स संखेज्जदिभागो । ' तदो मोहणीयस्स जाधे अण्णस्स द्विदिबंधस्स अपुव्वा वड्ढी पलिदोवमस्स संखेज्जा भागा ताघे चदुण्हं कम्माणं ठिदिबंधस्स वड्ढी पलिदोवमं चदुब्भागेण सादिरेगेण कणयं । ँताधे चेव णामागोदाणं ठिदिबंधपरिवड्ढी अद्धपलिदोवमं संखेज्जभागूणं ।
'जाधे एसा परिवड्ढी ताधे मोहणीयस्स जट्टिदिगो बंधो पलिदोवमं । चदुण्हं कम्माणं जट्टिदिगो बंधो पलिदोवमं चदुहं भागूणं । णामागोदाणं जट्टिदिगो बंधो अद्धपलिदोवमं । एत्तो पाये ट्ठिदिबंधे पुणे पुणे पलिदोवमस्स संखेज्जदिभागेण वड्ढइ जत्तिया अणियट्टिश्रद्धा सेसा अपुव्वकरणद्धा सभ्वा च तत्तियं ।
"एण कमेण पलिदोवमस्स संखेज्जभागपरिवड्ढीए ट्ठिदिबंध सहस्सेसु गदेसु अण्णो ट्टिदिबंधो जादो । "एवं बीइंदिय-तीइंदिय-चदुरिदिय असण्णि ठिदिबंधसमगो द्विदिबंधो । तदो ट्ठिदिबंधसहस्सेसु गदेसु चरिमसमयमणिट्टी जादो । चरिमसमयमणियट्टिस्स ट्टिदिबंधो सागरोवमसदसहस्सपुधत्तमंतोकोडीए ।
" से काले अपुण्वकरणं पविट्ठो । ताधे चेव अप्पसत्थउवसामणाकरणं णिधत्तीकरणं णिकाचणाकरणं च उडिदाणि । ता व मोहणीयस्स णवविहबंधगो जादो । ताधे चेव हस्सरदिअरदिसोगाणमेक्कदरस्स संघादस्स उदीरगो सिया भयदुगुंछाणमुदीरगो । तदो अपुव्वकरणद्धाए संखेज्जदिभागे गदे तदो परभवियणामाणं बंधगो जादो । १२ तदो द्विदिबंध सहस्सेहि गदेहि अपुब्वकरणद्धाए संखज्जेसु भागेसु गदेसु णिद्दापयलाओ बंधइ । तदो संखेज्जेसु ट्ठिदिबंधसहस्सेसु गदेसु चरिमसमयअपुव्वकरणं पत्तो ।
'उसे काले पढमसमयअधापवतो जादो । तदो पढमसमयअघापवत्तस्स अण्णो गुणसेढिणिक्खे वो पोराणगादो णिक्खवादो संखेज्जगुणो । १४ जाव चरिमसमयअपुव्वकरणादो त्ति सेसे सेसे णिक्खेवो । १"जो पढमसमयअघापवत्त करणे णिक्खवो सो अंतोमुहुत्तिओ तत्तिओ चेव । तेण परं सिया वड्ढदि सिया हायदि सिया अवट्ठादि । "पढमसमयअधापवत्त करणे गुणसंकमो वोच्छिण्णो । सव्वकम्माणमधापवत्तसंकमो जादो । वरि जेसि विज्झादसंकमो अत्थि तेसि विज्झादसंकमो चेव ।
१६
उवसामगस्स पढमसमयअपुव्वकरणप्पहृदि जाव पडिवदमाणगस्स चरिमसमयअपुव्वकरणो त्ति तदौ एत्तो संखज्जगुणं कालं पडिणियत्तो" अघापवत्त करणेण उवसमसम्मत्तद्धमणुपालेदि । एदिस्से उवसममम्मत्तद्धाए
१. पृ० ८२ । २. पृ० ८३ । ३. पृ० ८४ । ४. पृ० ८५ । ५ पृ० ८६ । ६. पृ० ८७ । ७. पृ० ८८ । १० पृ० ९१ । ११. पृ० ९२ । १२. पु० ९३ । १३. पृ० ९४ । १६. पृ० ९७ । १७. पृ० ९८ ।
८. पृ० ८९ । ९. पृ० ९० । १४. पृ० ९५ ।
१५. पृ० ९६ ।