SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३७८ जयंधवला सव्वमणुवसंतं । ताधे चेव सत्त कम्मंसे ओकड्डियूण पुरिसवेदस्स उदयादिगुणसेढि करेदि । छण्हं कम्मंसाणमुदयावलिबाहिरे गुणसे ढिं करेदि । गुणसे ढिणिक्खेवो बारसण्हं कसायाणं सत्तण्हं णोकसायवेदणीयाणं सेसाणं च आउगवज्जाणं कम्माणं गुणसे ढिणिक्खण सुल्लो। सेसे सेसे च णिक्खेवो। ताधे चेव परिसवेदस्स दिदिबंधो बत्तीसवस्साणि पडिपुण्णाणि । 'संजलणाणं छिदिबंधो चउसट्ठिवस्साणि । सेसाणं कम्माणं टिदिबंधो संखेज्जाणि वस्ससहस्साणि । पुरिसवेदे अणुवसंते जाव इत्थिवेदो उवसंतो एदिस्से अद्धाए संखेज्जेसु भागेसु गदेसु णामागोदवेदणीयाणमसंखेज्जवस्सट्ठिदिगो बंधो जादो । ताधे अप्पाबहुअं कायव्वं । सव्वत्थोवो मोहणीयस्स ट्टिदिबंधो। तिण्हं घादिकम्माणं ठिदिबंधो संखेज्जगुणो । णामागोदाणं ठिदिबंधो असंखेज्जगुणो । वेदणीयस्स द्विदिबंधो विसेसाहिओ। तदो दिदिबंधसहस्सेसु गदेसु इत्थिवेदमेगसमएण अणुवसंतं करेदि । ताधे चेव तमोकड्डियूण आवलियबाहिरे गुणसेढिं करेदि । इदरेसिं कम्माणं जो गुणसेढिणिक्खेवो तत्तिओ च इत्थिवेदस्स वि । सेसे सेसे च णिक्खिवदि । इत्थिवेदे अणुवसंते जाव णवुसयवेदो उवसंतो एदिस्से अद्धाए संखेज्जेसु भागेसु गदेसु णाणावरण-दंसणावरण-अंतराइयाणमसंखेज्जवस्सियद्विदिबंधो जादो। "ताधे मोहणीयस्स ट्ठिदिबंधो थोवो । तिण्हें पादिकम्माणं टिदिबंधो असंखेज्जगुणो । णामागोदाणं ढिदिबंधो असंखेज्जगुणो। वेदणीयस्स ट्ठिदिबंधो विसेसाहिओ। जाधे घादिकम्माणमसंखेज्जवस्सट्ठिदिगो बंधो ताधे चेव एगसमएण णाणावरणीयचउविहं दसणावरणीयतिविहं पंचतराइयाणि एदाणि दुट्ठाणियाणि बंधेण जादाणि । तदो संखेज्जेसु छिदिबंधसहस्सेसु गदेसु णवुसयवेदं अणुवसंतं करेदि । ताधे चेव णवंसयवेदमोकड्डियूण आवलियबाहिरे गुणसे ढिं णिविखवदि । इदरेसिं कम्माणं गुणसेढिणिक्खेवेण सरिसो गुणसेढिणिक्खेवो। सेसे सेसे च णिक्खेवो। णव॒सयवेदे अणुवसंते जाव अंतरकरणद्धाणं ण पावदि एदिस्से अद्धाए संखेज्जेसु भागेसु गदेसु मोहणीयस्स असंखेज्जवस्सिओ दिदिबंधो जादो। 'ताधे चेव दुट्ठाणिया बंधोदया। सव्वस्स पडिवदमाणस्स छसु आवलियासु गदासु उदीरणा इदि णत्थि णियमो आवलियादिक्कंतम्दीरिज्जदि । अणियट्रिप्पडि मोहणीयस्स अणाणुपुग्विसंकमो, लोमस्स वि संकमो । जाधे असंखेज्जवस्सिओ ट्ठि दिबंधो मोहणीयस्स ताधे मोहणीयस्स 'छिदिबंधो थोवो । घादिकम्माणं ट्ठिदिबंधो असंखेज्जगुणो। णामागोदाणं ट्ठिदिबंधो असंखेज्जगुणो । वेदणीयस्स छिदिबंधो विसेसाहिओ। एदेण कमेण संखेज्जेसु छिदिबंधसहस्सेसु गदेसु अणु भागबंधेण वीरियंतराइयं सव्वघादी जादं । तदो द्विदिबंधपुधत्तेण आभिणिबोधियणाणावरणीयं परिभोगांतराइयं च सव्वघादीणि जादाणि । तदो ट्ठिदिबंधपुधत्तेण चक्खुदंसणावरणीयं सव्वधादी जादं । तदो टिदिबंधपुधत्तेण सुदणाणावरणीयमचक्खुदंसणावरणीयं भोगंतराइयं च सव्वधादीणि जादाणि । तदो ट्रिदिवंधपुछत्तण ओहिणाणावरणीयं ओहिदसणावरगीयं लाभंतराहयं च सव्दधादोणि जादाणि। तदो दिदिबंधपुधत्तेण मणपज्जवणाणावरणीयं दाणंतराइयं च सव्वघादीणि जादाणि । 'तदो ठिदिवंधमहस्सेसु गदेसु असंखेज्जाणं समयपबद्धाणमुदीरणा पडिहम्मदि । १°जाघे असंखेज्जलोगपडिभागे समयपबद्धस्स उदीरणा ताधे मोहणीयस्स ट्ठिदिबंधो थोवो। धादिकम्माणं डिदिबंधो असंखेज्जगुणो । णामागोदाणं ट्ठिदिबंधो असंखेज्जगुणो । वेदणीयस्स ट्ठिदिबंधो विसेसाहिओ। एदेण कमेण ढिदिबंधसहस्सेसु गदेसु तदो एक्कसराहेण मोहणीयस्स छिदिबंधो थोवो । णामागोदाणं ठिदिबंधो असंखेज्जगुणो । घादिकम्माणं ढिदिवंधो विसेसाहिओ । वेदणीयस्स ट्ठिदिबंधो विसेसाहिओ । १। २. पृ० ७२ । ३. पृ० ७३ । ४. पृ० ७४ । ५. पृ० ७५ । ६. पृ० ७७ । ७. पृ० ७८ । ८. पृ० ७' । ९. पृ० ८० । १०. पृ० ८१ ।
SR No.090226
Book TitleKasaypahudam Part 14
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy