SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३८० जयधवला अन्तरदो असंजम पि गच्छेज्ज, संजमासंजमं पि गच्छेज्ज, दो वि गच्छेञ्ज । 'छसु आवलियासु सेसासु आसाणं पि गच्छेज्ज । आसाणं पुण गदो जदि मरदि ण सक्को णिरयगदि तिरिक्खर्गादि मणुसर्गादि व गंतुं णियमा देवर्गादि गच्छदि । हंदि तिसु आउएसु एक्केण वि बद्धेण ण सक्को कसाये उवसामेंदूं । एदेण कारणेण णिरयगदि-तिरिक्खजोणि- मणुसगदीओ ण गच्छदि । एसा सव्वा परूवणा पुरिसवेदस्स कोहेण उवट्ठिदस्स । पुरिसवेदेण चेव माणेण उवट्ठिदस्स णाणत्तं । तं जहा - जाव सत्तणोकसायाणमुवसामणा ताव णत्थि णाणत्तं । उवरिमाणं वेदंतो कोहमुवसामेदि । जद्देही कोहेण उवट्ठिदस्स कोहस्स उवसामणद्धा तद्देही चैव माणेण वि उवदिस कोहस्स उवसामणद्धा | कोधस्स पढमट्ठिदी णत्थि । “जद्देही कोहेण उवट्ठिदस्स कोधस्स च माणस्स च पढमट्ठिदी तद्देही माणेण उवट्ठिदस्स माणस्स पढर्माट्ठदी । माणे उवसंते एतो सेस्स उवसामेयवस्स मायाए लोभस्स च जो कोहेण उवदिस्स उवसामणविधी सो चेव कायव्वो । माणेण उवट्ठिदो उवसामेयूण तदा पडिवदयूण लोभं वेदयमाणस्स जो पुव्वपरू विदो विधी सो चेव विधी कायन्वो । एवं मायं वेदेमाणस्स । तदा माणं वेदयंतस्स णाणत्तं । तं जहा — गुणसे ढिणिक्खेवो ताव णवहं कसायाणं सेसाणं कम्माणं गुणसेढिणिक्खेवेण तुल्लो, सेसे सेसे च णिक्खेवो । कोहेण उवट्ठिदस उवसामगस्स पुणो पडिवदमाणगस्स जद्देही माणवेदगद्धा एत्तियमेत्तेणेव कालेण माणवेदगद्धाए अधिच्छिदाए ताधे चेव माणं वेदेतो एगसमएण तिविहं कोहमणुवसंतं करेदि । 'ताधे चेव ओर्काड्डियूण कोहं तिविहं पि आवलियबाहिरे गुणसेढीए इदरेसि कम्माणं गुणसे ढिणिवखेवेण सरिसीए णिक्खिवदि, तदो सेसे सेसे विवदि । इदं णाणत्तं माणेण उवट्ठिदस्स उवसामगस्स तस्स चेव पडिवदमाणगस्स । "एवं ताव वियासेण णाणत्तं एत्तो समासणाणत्तं वत्तइस्लामो । "तं जहा । "पुरिसवेदयस्स माण उवदिस्म उवसाम्गस्स अधापवत्तकरणमादि काढूण जाव चरिमसमयपुरिसवेदो त्ति णत्थि णाणत्तं । पढमसमयवेदगप्पहुडि जाव कोहस्स उवसामणद्धा ताव णाणत्तं । माण - माया लोभाणमुवसामणद्धाए णत्थि णाणतं । १२ उवसंतदाणि णत्थि चेव णाणत्तं । तस्स चेव मागेण उवट्ठियूण तदो पडिवदिदूण लोभं वेदेतस्स णत्थि णाणत्तं । भायं वैदेंतस्स णत्थि णाणतं । माणं वेदयमाणस्स ताव णाणत्तं जाव कोहो ण ओकडिज्जदि । कोहे ओकड्डि कोस्स उदयादिगुणसेढी णत्थि । माणो चेव वेदिज्जदि । एदाणि दोण्णि णाणत्ताणि कोदो ओकडिदादो पाये जाव अधापवत्तसंजदो जादोत्ति । माया उवदिस्स उवसामगस्स के द्देही मायाए पढमट्ठिदी । जाओ कोहेण उवट्ठिदस्स कोधस्स च माणस्स च मायाएच पढमटिठदीओ ताओ तिण्णि पढमट्ठिदीओ संपिडिदाओ मायाए उवट्ठिदस्स मायाए पढमट्ठिदो। १४ ती दो मायं वेदेतो कोहं च माणं च मायं च उवसामेदि । तदो लोभमुवसामंतस्स णत्थि णाणत्तं । मायाए उवट्ठिदो वसामेयण पुणो पडिवदमाणगस्स लोभं वेदयमाणस्स णत्थि णाणत्तं । "मायं वेदेंतस्स पाणत्तं । तं जहातिविहाए मायाए तिविहस्स लोहस्स च गुणसे ढिणिक्खवो इदरेहि कम्मेहिं सरिसो सेसे सेसेच णिवखवो । सेन च कसाये सायं वेदंतो ओकडिडहिदि । तत्थ गुणसेढिणिक्खेवविधिं च इदरकम्मगुणसेढिणिक्खेवेण सरिसं काहिदि । लोभेण उवट्टिदस्त उवसामगस्स णाणत्तं वत्तइस्सामो । तंजहा - अंतरकदमेत्ते लोभस्स पढमद्विदि करेदि । जद्देही कोण उबट्ठिदस्स कोहस्स पढमट्ठिदी माणस्स च पढमट्ठिदी मायाए च पढमट्ठिदी लोभस्स १. पृ० ९९ । २. पृ० १०० । ३. पृ० १०१ । ४. पृ० १०२ । ५. पृ० १०३ । ६. पृ० १०४ । ७. पृ० १०५ । ८. पृ० १०६ । ९. पृ० १०७ । १०. पृ० १०८ । ११. पृ० १०९ । १२. १० ११० । १३. पृ० १११ । १४. पृ० ११२ । १५. पृ० ११३ । १६. पृ० ११४ ।
SR No.090226
Book TitleKasaypahudam Part 14
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy