________________
३४
जयधवला सहिदे कसायपाहुडे
विदि किट्टीदो तहि आवलिया दिक्कतं लोभस्स तदियकिट्टीए संकामिज्जदि । एदेण कारणेण समयपबद्धो छसु आवलियासु गदासु उदीरिज्जदे ।
'जहा एवं पुरिसवेदस्स समयपबद्धादो छसु आवलियासु गदासु उदीरणा त्ति कारणं निदरिसदं तहा एवं सेसाणं कम्माणं जदि वि एसो विधी णत्थि तहा वि अंतरादो पढमसमयकदादा पाए जे कम्मंसा बज्यंति तेसिं कम्माणं छसु आवलियासु गदासु उदीरणा । एदं दिरिणमेत्तं तं प्रमाणं कार्तुं णिच्छयदो गेण्हियव्वं ।
★ अंतरादो पढमसमयकदादा पाए णवुंसयवेदस्स आउत्तकरणउवसामगो । सेसाणं कम्माणं ण किंचि उवसामेदि । जं पढमसमये पदेसग्गं उवसामेदि तं थोवं । जं विदियसमए उवसामेदि तमसंखेज्जगुणं । एवमसंखेज्जगुणाए सेढीए उवसामेदि जाव उवसंतं । णवुंसयवेदस्स पढमसमय-उवसामगस्म जस्स वा तस्स वा कम्मस पदेसग्गस्स उदीरणा थोवा । उदयो असंखेज्जगुणो । र्णेवुंसयवेदस्स पदेसग्गमण्णपय डिसं कामिज्ज माणयमसंखेज्जगुणं । उवसामिज्जमानयमसंखेज्जगुणं । एवं जाव चरिमसमय-उवसंतेति ।
"जावे पाए मोहणीयस्स बंधो संखेज्जवस्सट्ठिदिगो जादो तावे पाए ठिदिबंधे पुण्णे पुणे अण्णो संखेज्जगुणहीणो हिदिबंधो । मोहणीयवज्जाणं कम्माणं णवुंसयवेदमुवसा में तस्स बिंघे पुणे पुणे अण्णो द्विदिबंधो असंखेज्जगुणहीणो । 'एवं संखेज्जे द्विदिबंध सहस्से गदेसु णवुंसयवेदो उवसामिज्जमाणो उवसंतो ।
वेदे उवसंते से काले इत्थिवेदस्स उवसामगो । ताधे चेव अपुव्वं ट्ठिदिखंडय - पुव्वमणुभागखंडयं द्विदिबंधो च पत्थिदो । जहा णवुंसयवेदो उवसामिदो तेणेव कमेण इत्थवेदं पि गुणसेढी उवसामेदि । 'इत्थि वेदस्स उपसामणद्धाए संखेज्जदिभागे गदे तदो णाणावरणीय दंसणावरणीय अंतराइयाणं संखेज्जवस्सट्ठिदिगो बंधो भवदि । जाधे संखेज्जवस्सट्ठिदिगो बंधो तस्समए चेव एदासिं तिन्हं मूलपयडीणं केवलणाणावरण- केवलदंसणावरण वज्जाओ सेसाओ जाओ उत्तरपयडीओ तासिमेगट्ठाणिओ बंधो। 'जन्तो पाए णाणावरणदंसणावरण-अंतराइयाणं संखेज्जवस्स द्विदिओ बंधो तम्हि पुण्णे जो अण्णो द्विदिबंधो सो संखेज्जगुणहीणो । तहि समय सव्वकम्माणमप्पाबहुअं भवदि । तं जहा - मोहणीयस्स सव्वत्थोवो द्विदिबंधो। णाणावरण-दंसणावरण-अंतराइयाणं द्विदिबंधो संखेज्जगुणो । णामागोदाणं द्विदिबंधो असंखेज्जगुणो । वेदणीयस्स द्विदिबंधो विसेसाहिओ । एदेण कमेण संखेज्जे द्विदिबंध सहस्सेसु गदेसु इत्थिवेदो उवसामिज्जमाणो उवसामिदो ।
१०
इत्थवेदे वसंते से काले सत्तण्हं णोकसायाणं उवसामगो । ताघे चेत्र अण्णं : हिदिखंडयमण्णमणुभागखंडयं च आगाइदं । अण्णो च द्विदिबंधो पबद्धो । "एवं संखेज्जेसु हिदिबंधसहस्से गदेसु सत्तण्हं णोकसायाणमुवसामणद्धाए संखेज्जदिभागे गदे तदो णामा- गोदवेदणीयाणं कम्माणं संखेज्ज वस्सट्ठिदिगो बंधो। ताघे द्विदिबंधस्स अप्पाबहुगं । तं जहा - सव्वत्थोवो मोहणीयस्स द्विदिबंधो। णाणावरण- दंसणावरण-अंतराइयाणं द्विदिबंधो संखेज्जगुण । णामा-गोदाणं द्विदिबंधो संखेज्जगुणो । वेदणीयस्स ट्ठिदिबंधो विसेसाहिओ ।
दम्म ट्ठिदिबंघे पुणे जो अण्णो द्विदिबंधो सो सव्वकम्माणं पि अप्पप्पणो हिदिबंधादो संखेज्जगुणहीणो । एदेण कमेण · हिदिबंध सहस्सेसु गदेसु सत्त णोकसाया उवसंता ।
(१) पृ. २७१ । (२) पृ. २७२ । (३) पृ. २७३ ॥ (४) पृ. २७४ । (६) पृ. २७८ । (७) पृ. २७९ । (८) पृ. २८० । ( ९ ) पृ. २८१ । (१०) २८२ । (१२) पृ. २८४ ॥
(५) पू. २७५ । ( ११ ) पृ. २८३ ।