________________
परिसिट्ठाणि
३४७
विट्ठदिबंधो मोहणाये थोवो । णाणावरण दंसणावरण-अंतराइएस ट्ठिदिबंधो असंखेज्जगुणं । मा-गोट्ठिदिबंधो असंखेज्जगुणो । वेदणीयस्त्र द्विदिबंधो विसेसाहिओ ।
तदो देसघादिकरण दो संखेज्जेसु ठिदिबंध सहस्सेसु गदेसु अंतरकरणं करेदि । बोरसहं कसाया वहं णोकसाय वेदणीयाणं च । णत्थि अण्णस्स कम्मस्स अंतरकरणं । जं संजलणं वेदयदिजं च वेदं वेदयदि एदेसि दोन्हं कम्माणं पढमट्ठिदीओ अंतोमुहुत्तिगाओ वेण अंतरकरणं करेदि । पढमट्ठिदीदो संखेज्जगुणाओ द्विदीओ आगाइदाओ अंतरटुं । साणमेक्कारसहं कसायाणमट्ठन्हं च णोकसायवेदणीयाणमुदयावलियं मोत्तूण अंतरं करेदि ।
मट्ठदि अंतरं हेट्ठा विसमट्ठिदिअंतरं ।
जाघे अंतरमुक्कीरदि ताधे अण्णो द्विदिबंधो पबद्धो, अण्णं द्विदिखंडय मण्णमणुभागखंडयं च गेहदि । अणुभागखंडयसहस्सेसु गदेसु अण्णमणुभागखंडयं तं चेत्र द्विदिखंडयं सो चे द्विदिबंधो अंतरस्स उक्कीरणद्धा च समगं पुण्णाणि ।
अंतरं करेमाणस्स जे कम्मंसा बज्झति वेदिज्जंति तेसिं कम्माणमंतर द्विदीओ उक्कीरेंतो तासि द्विदीर्ण पदेसग्गं बंधपयडीणं पढमट्ठिदीए च देदि विदियट्ठिदीए च देदि । जे कम्मंसा जयंति ण वेदिज्जंति तेसिमुक्कीरमाणं पदेसग्गं सत्थाणे ण देदि, बज्झमाणीणं पयडीणकरमाणी हिंदीसु देदि । जे कम्मंसा ण बज्झति वेदिज्जंति च ते सिमुक्कीरमणयं पदेसग्गं अप्पप्पणो पढमट्ठिदीए च देदि, बज्झमाणीणं पयडीणमणुक्कीरमाणीसु च हिंदीसु दि । जे कसाण बज्झति ण वेदिज्जंति तेसिमुक्कीरमाणं पदेसग्गं बज्झमाणीणं पयडीणकरमाणी हिदी देदि । 'एदेण कमेण अंतरमुक्कीरमाणमुक्किण्णं ।
`ताघे चैव मोहणीयस्स ं आणुपुव्वीसंकमो, लोभस्स असंकमो । मोहणीयस्स एगट्ठाणिओ बंधो, णवुंसयवेदस्स पढमसमय- उवसामगो, छसु आवलियासु गदासु उदीरणा, मोहणीस एगट्ठाणिओ उदयो, मोहणीयस्स संखेज्जवस्सट्ठिदिओ बंधो एदाणि सत्तविधाणि करणाणि अंतरकदपढमसमए होंति ।
"छसु आवलियासु गदासु उदीरणा णाम किं भणिदं होइ । " विहासा । जहा णाम समयपबद्धो बद्धो आवलियादिक्कतो सक्को उदीरेदुमेवमंतरादो पढमसमयकदादो पाए जाणि कम्माणि बज्झति मोहणीयं वा मोहणीयवज्जाणि वा ताणि कम्माणि छसु आवलियासु गदा सक्काणि उदीरेदुं, ऊणिगासु छसु आवलियासु ण सक्काणि उदीरेदुं । ऐसा छ आलियासु गढ़ासु उदीरणा त्ति सण्णा ।
१२
93
के कारण छ आवलियासु गदासु उदीरणा भवदि ? निदरिसणं । जहा णाम बारस किट्टीओ भवे पुरिसवेदं च बंधइ तस्स जं पदेसग्गं पुरिसवेदे बद्धं ताव आवलियं अच्छदि । आवलियादिक्कतं कोहस्स पढमकिट्टीए विदियकिट्टीएच संका मिज्जदि । विदियfatal afह आवलियादिक्कतं तं कोहस्स तदिय किट्टीए च माणस्स पढम-विदिया किट्टींसु च संकामिज्जदि । माणस्स विदियकिट्टीदो तम्हि आवलियादिक्कतं माणस्स च तदियकिट्टीए मायाए पढम-विदिकिट्टीसु च संकामिज्जढ़े । "मायाए विदियकिट्टीदो तम्हि आवलियादिक्कतं मायाए तदियकिट्टीए लोभस्त प पढम-विदिया किट्टीसु संकामिज्जदि । लोभस्स
१५
(१) पृ. २५३ । (२) पृ. २५४ । ( ३ ) . २५५ । (४) पृ. २५६ । (५) पृ. २५७ । (६) पृ. २५८ । (७) पृ. २५९ । (८) पृ. २६१ । (९) पृ. २६३ । (१०) पृ. २६५ । (११) पृ. २६६ ॥ (१२) पृ. २६७ । (१३) पृ. २६८ । (१४) पृ. २६९ । (१५) पू. २७० ।