________________
३४४
जयधवलासहिदे कसायपाहुडे
'वेदयसम्म इट्ठी अणंताणुबंधी अविसंजोएदूण कसाए उवसामेदुं णो उबट्ठादि । सो ताव पुवमेव अनंताणुबंधी विसंजोएदि । तदो अनंताणुबंधी विसंजोएंतरस जाणि करणाणि ताण संव्वाणि परूवेव्वाणि । तं जहा - अधापवत्त करणमपुव्वकरणमणियद्विकरणं च । अधापवत्तकरणे णत्थि द्विदिघादो वा अणुभागधादो वा गुणसेढी वा गुणसंकमो वा । अपुव्वकरणे अस्थि द्विदिघादो अणुभागघादो गुणसेढी च गुणसंकमो वि । 'अणियट्टिकरणे व दाणि चेत्र । अंतरकरणं णत्थि । "एसा ताव जो अनंताणुबंधी विसंजोएदि तस्स समासपरूवणा ।
3
तदो अर्णताणुबंधी विसंजोइदे अंतोमुहुत्तमधापवत्तो जादो असाद - अरति-सोग- अजसगित्तिधादीणि ताव कम्माणि बंधादि । तदो अंतोमुहुत्तेण दंसणमोहणीयमुवसामेदि । ताघे ण अंतरं । तदो दंसणमोहमुवसामेंतस्स जाणि करणाणि पुव्वपरूविदाणि ताणि सव्वाणि मस्स विरूवेयव्वाणि । तहा द्विदिघादो अणुभागघादो गुणसेढी च अत्थि ।
'अपुण्वकरणस्स जं पढमसमए द्विदिसंतकम्मं तं चरिमसमए संखेज्जगुणहीणं । 'दंसणमोहणीय-उवसामणा - अणियट्टिअद्धार संखेज्जेसु भागेसु गदेसु सम्मत्तस्स असंखेज्जाणं समयपबद्धाणमुदीरणा । तदो अंतोमुहुत्तेण दंसणमोहणीयस्स अंतरं करेदि ।
१०
'सम्मत्तस्स पढमट्ठिदीए झीणाए जं तं मिच्छत्तस्स पदेसग्गं सम्मत्त सम्मामिच्छत्तेसु गुणसंकमेण संकमिदि पढमदाए सम्मत्तमुप्पाएंतस्स तहा एत्थ णत्थि गुणसंक्रमो, इमस्स विज्झादसंकमो चेव । 'पेढमदाए सम्मत्तमुप्पादयमाणस्स जो गुणसंकमेण पूरणकालो तदो संखेज्जगुणं कालमिमो उवसंतदंसणमोहणीओ विसोही वड्ढदि । तेण परं हायदि वा वड्ढदि वा अवट्ठायदि वा । "तहा चैव ताव उवसंतदंसणमोहणिजो असाद- अरदि-सोगअजस गिन्तिआदीसु बंधपरावत्तसहस्वाणि काढूण । " तदो कसाए उवसामेदुं कच्चे अधापवत्तपरिमाणस्स परिणामं परिणमइ । जं अनंताणुबंधी विसंजोएंतेण हृदं दंसणमोहणीयं च उवसामेंतेण इदं कम्मं तमुवरि हृदं ।
१४
"इदाणिं कसाए उवसामेंतस्स जमधापवत्तकरणं तम्हि णत्थि द्विदिघादो अणुभागघादो गुणसेढी च । णवरि विसोहीए अनंतगुणाए वड्ढदि । "तं चैव इमस्स व अधापपवत्तकरणस्स लक्खणं जं पुव्वं परूविदं । " तदो अधापत्रत्तकरणस्स चरिमसमये इमाओ चत्तारि सुत्तगाहाओ । तं जहा - कसायउवसामणपवट्ठवगस्स० (१) । काणि वा पुत्रबद्धाणि० (२) । के अंसे झीयदे० (३) । किं ट्ठिदियाणि० (४) । " एदाओ चत्तारि सुत्तगाहाओ विहासिथूण तदो अपुत्त्रकरणस्स पढमसमए इमाणि आवासयाणि परूवेदव्वाणि ।
जो खविददंसणमोहणिजो कसाय-उवसामगो तस्स खीणदंसणमोहणिज्जस्स कसायउवसमाए अपुव्वकरणे पढमट्ठिदिखंडयं णियमा पलिदोवमस्स संखेज्जदिभागो ।” ट्ठिदिबंघेण जमोसरदि सो वि पलिदोवमस्स संखेज्जदिभागो । असुभाणं कम्मंसाणमणंता भागा अणुभागखंडयं । ट्ठिदिसंतकम्ममंतोकोडाकोडीए । ट्ठिदिबंधो वि अंतोकोडाकोडीए । गुणसेढी च अंतोमुहुत्तमेत्ता णिक्खित्ता । "तदो अणुभागखंडयपुधत्ते गदे अण्णमणुभागखंडयं पढमं हिदिखंडयं जो च अपुग्वकरणस्स पढमो ट्ठिदिबंधो पदाणि समगं णिट्ठिदाणि । तदो हिदि
(१) पू. १९७ । (२) पृ. १९८ । (३) पु. १९९ । (४) पु. २०० । (५) पृ. २०१ । (६) पू. २०२ । (७) पू. २०३ । (८) पृ. २०४ । ( ९ ) पृ. २०५ । (१०) पू. २०७ ।
(१२) पू. २०९ । (१७) पृ. २१५ । (२२) पृ. २२५ ॥
(१३) पृ. २१० । (१८) पृ. २१६ ।
(१४) पू. २१२ । (१९) पू: २२२ ।
(१५) पू. २१३ । ( २० ) पू. २२३ ।
(११) पू. २०८ । (१६) पू. २१४ । (२१) पृ. २२४ ॥