________________
परिसिट्ठाणि
३४३ 'तिव्व-मंददाए सव्वमंदाणभागं मिच्छत्तं गच्छमाणस्स जहण्णयं संजमहाणं । तस्सेवुक्कस्सयं संजमट्ठाणमणंतगुणं । असंजदसम्मत्तं गच्छमाणस्स जहण्णयं संजमठ्ठाणमणंतगुणं । तस्सेवुक्कस्सय संजमट्ठाणमणंतगुणं । संजमासंजमं गच्छमाणास्स जहण्गय संजमट्ठाणमणंतगुणं । तस्सेबुक्कस्सयौं संजमट्ठाणमणंतगुणं । कम्मभूमियस्स पडिवजमाणयस्स जहण्णयं संजमट्ठाणमणंतगुणं । अकम्मभूमियस्स पडिवज्जमाणयस्स जहण्णय संजमट्ठाणमणंतगुणं । 'तस्सेवुक्कस्सय पडिजमाणयस्स संजमाणमणंतगुणं । कम्मभूमियस्स पडिवजमाणयस्स उक्कस्सयं संजमट्ठाणमणंतगुणं । परिहारसुद्धिसंजदस्स जहण्णयं संजमट्ठाणमणंतगुणं । तस्सेव उक्कस्सय संजमट्ठाण मणंतगुणं । सामाइय-च्छेदोवठ्ठावियाणमुक्कस्सयौं संजमट्ठाणमणंतगणं । सुहुमसांपराइयसुद्धिसंजदस्स जहण्णय संजमट्ठाणमणंतगुणं । तस्सेव उक्कस्सय संजमट्ठाण. मणंतगणं। "वीयरायस्स अजहण्णमणुक्कस्सयं चरित्तलद्धिट्ठाणमणंतगुणं ।
लद्धी तहा चरित्तस्से त्ति समत्तमणिओगहारं ।
१४ चरित्तमोहोवसामणा-अत्थाहियारो *चरित्तमोहणीयस्स उवसाणाए पुव्वं गमणिज्ज सुत्तं । तं जहा(६३ ) उवसामणा कदिविधा उवसामो कस्स कस्स कम्मस्स ।
कं कम्म उवसंतं . अणउवसंतं च के कम्मं ॥ ११६ ॥ (६४) कदिभागुवसामिज्जदि संकमणमुदीरणा च कदिभागो । '
कदिमागं वा 'बंधदि हिदि-अणुभागे पदेसग्गे ॥ ११७ ॥ (६५) केवचिरमुवसामिज्जदि संकमणमुदीरणा च केवचिरं ।
केवचिरं उवसंतं अणउवसंतं च केवचिरं ॥ ११ ॥ (६६)"कं करणं वोच्छिज्जदि अव्वोच्छिण्णं च होइ कं करणं ।
कं करणं उवसंतं अणउवसंतं च कं करणं ॥ ११९ ।।.. (६७)''पडिवादो च कदिविधो कम्हि कसायम्हि होइ पडिवदिदो।
केसि कम्मंसाणंप डिवदिदो बंधगो होइ ॥ १२० ॥ . (६८) दुविहो खलु पडिवादो भवक्खयादुवसमक्खयादो दु। .
सुहुमे च संपराए बादररागे च बोद्धव्वा ।। १२१ ॥ ... (६९) उवसामणाखएण दु पडिवदिदो होइ सुहुमरागम्हि ।
बादररागे णियमा भवक्खया होइ परिवदिदो ॥ १२२ ॥ (७०) उवसामणाक्खएण दु अंसे बंधदि जहाणुपुवीए ।
' एमेव य वेदयदे जहाणुपुव्यीय कम्मसे ॥ १२३ ॥ १७चरित्तमोहणोयस्स उवसामणाए पुव्वं गमणिज्जा उवक्कमपरिभासा । तं जहा
(१) ५. १८२ । (२) पृ. १८३ । (३) पृ. १८४ । (४) पृ. १८५ । (५) पृ. १८६ । (६) पृ. : १८७ । (७) पृ. १९९ । (८) पृ. १९१ । (९) पृ. १९२ । (१०) पृ. १९३ । (११) पृ. १९४ । (१२). पृ. १९५ । (१३) प. १९६ ।