________________
. ३४२
जयधवलासहिदे कसायपाहुडे
गाहाओ । तं जहा -संजमं पडिवज्जमाणस्स परिणामो केरिंसो भवे० (१) । काणि वा पुवबद्धाणि० (२) । के अंसे झीयदे पुव्वं ० ( ३ ) । किं ट्ठिदियाणि कम्माणि० ( ४ ) । एदाओ सुत्तगाहाओ विहासिथूण तदो संजमं पडिवज्जमाणगस्स उवक्कमविधिविहासा । तं जहा - जो संजमं पढमदाए पडिवज्जदि तस्सं दुविहा अद्धा - अधापवत्तकरणद्धा च अपुव्वकरणद्धा च ।
अधापवत्तकरण-अपुव्वकरणाणि जहा संजमासंजमं पडिवज्जमाणयस्स परुविदाणि तह | संजमं पडिवज्ज माणयस्स वि कायव्वाणि । तदो पढमसमए संजम पहुडि अंतोमुहुत्तमणंतगुणाए चरित्तलद्धीए वड्डदि । जाव चरित्तलद्धीए एगंताणुवडीए वड्डदि ताव अपुव्वकरणसणिदो भवदि । " एय तरवड्डीदो से काले चरित्तलद्धीए सिया वडज्ज वा हाएज्ज वा
अवट्ठाएज वा ।
" संजमं पडिवज्ज माणयस्स वि पढमसमय- अपुण्त्रकरणमार्दि काढूण जाव ताव अधापवत्तसंजदो ति दहि काले इमेसिं पदाणमप्पाब हुअं कादव्वं । तं जहा - अणुभागखंडय - उक्कीरणद्धाओ ट्ठिदिखंडयुक्कीरणद्धाओ जहण्णुक्कस्सियाओ इकचेवमादीणि पदाणि । सव्वत्थोवा जहणिया अणुभागखंडय उक्कीरणद्धा । सा चैव उक्कस्सिया विसेसाहिया । जहण्णिया हिदिखंडय उक्कीरणद्धा ठिदिबंधगद्धा च दो वि तुल्लाओ संखेज्जगुणाओ । तेसिं चेव उक्कस्सिया विसेसाहिया । पढमसमयसंजदमादि काढूण जं कालमेयंताणुवड्डीए वढदि एसा अद्धा संखेज्जगुणा । अपुव्वकरणद्धा संखेज्जगुणा । जहणिया संजमद्धा संखेज्जगुणा । गुणसे ढिणिक्खेवो संखेज्जगुणो । जहणिया आबाहा संखेज्जगुणा । उक्कस्सिया आबाहा संखेज्जगुणा । जहण्णयं ट्ठिदिखंडयम संखेज्जगुणं । अपुव्वकरणस्स पढमसमए जहण्णट्ठिदिखंडयं संखेज्जगुणं । पलिदोषमं संखेज्जगुणं । पढमस्स द्विदिखंडयरस विसेसो सागरोवमपुधत्तं संखेज्जगुणं । जहओ द्विदिबंधो संखेज्जगुणो । उक्करसओ ट्ठिदिबंधो संखेज्जगुणो । 'जहण्णयं ट्ठिदिसंतकम्मं संखेज्जगुणं । उक्कस्सयं द्विदिसंतकम्मं संखेज्जगुणं ।
संजमादो णिग्गदो असंजमं गंतूण जो ट्ठिदिसंतकम्मेण अणवट्ठिदेण पुणो संजमं पडिवज्जदि तस्स संजमं पडिबज्जमाणगस्स णत्थि अपुव्वकरणं णत्थि ट्ठिदिघादो णत्थि अणुभागघदो ।
"एत्तो चरित्तलद्धिगाणं जीवाणं अट्ठ अणिओगद्दाराणि । तं जहा - संतपरूवणा दवं खेत्तं पोसणं कालो अंतरं भागाभागो अप्पाबहुअं च अणुगंतव्वं । लद्धीए तिव्व-मंददाए
१०
सामित्तमप्पाबहुअं च ।
११
"एतो जाणि द्वाणाणि वाणि तिविहाणि । तं जहा - पडिवादट्ठाणाणि उप्पाद - डाणाणि लट्ठिाणाणि ३ । २ पडिवादद्वाणं णाम जहा जम्हि ट्ठाणे मिच्छत्तं वा असंजमसम्मत्तं वा संजमामं वा गच्छइ तं पडिवादट्ठाणं । उप्पादयद्वाणं णाम जहा जम्हि द्वाणे संजमं पडवज्जइ तमुप्पादयद्वाणं णाम । सव्वाणि चैव चरितद्वाणाणि लद्धिद्वाणाणि ।
१४
'एदेसि लद्धिहाणामप्पा बहुअं । तं जहा - सम्बत्थोवाणि पडिवादद्वाणाणि । उप्पादयहणाणि असंखेज्जगुणाणि । "लद्भिद्वाणाणि असंखेज्जगुणाणि ।
(१) पू. १५९ । (२) पृ. १६४ । (३) पू. १६५ । (४) पृ. १६६ । (५) पू. १६७ । (७) पृ. १६८ । (७) पृ. १७९ । (८) पृ. १७० । (९) पृ. १७१ । (१०) पृ. १७४ । (११) पू. १७५ । (१२) पृ. १७६ । (१३) पू. १७७ । (१४) पृ. १७८ । (१५) पृ. १७९ ।