________________
१४९
गाथा ११५] संजदासंजदे पदविसेसाणमप्पाबहुअपरूवणा
००००००००००००००००००००००००००००००००००००० एदाणि । तिरिक्ख-मणुससंजदासंजदाणं पडिवादट्ठाणाणि णादव्वाणि भवंति । अंतरं । ००००००००००००००००००००००००००००००००००००००० एदाणि तेसिं चेव पडिवज्जमाणट्ठाणाणि त्ति गहेयव्वाणि । अंतरं । ००००००००००००००००००००००००००००००००००००००००००० एदाणि चेव तेसिं चेव अपडिवादअपडिवज्जमाणट्ठाणाणि त्ति घेत्तव्वाणि ।
६ ९२. एत्थ पडिवादट्ठाणद्धाणं थोवं । पडिवज्जमाणठ्ठाणद्वाणमसंखेज्जगुणं । अपडिवादापडिवज्जमाणहाणद्धाणमसंखेज्जगुणं । गुणगारो पुण असंखेज्जा लोगा । एवमेदीए परूवणाए जणिदसंसकाराणं सिस्साणमेण्हिमप्पाबहुअपरूवणट्टमुत्तरसुत्तपबंधो
* तिव्व-मंददाए अप्पाबहुअं ।
९३. एदेसि लद्धिट्ठाणाणं तिरिक्खमणुसजाइपडिबद्धाणमण्णोण्णं पेक्खियण विसोहीए होणाहियभावो तिव्व-मंददा ति भण्णदे । तिस्से तिव्वमंददाए जाणावगट्ठमप्पाबहुअमेत्तो कस्सामो त्ति भणिदं होइ ।
* सव्वमंदाणुभागं जहण्णगं संजमासंजमस्स लट्ठिाणं ।
१ ९४. सव्वेहितो मंदाणु भागं सव्वमंदाणुभागं सव्वजहण्णसत्तिसमण्णिदमिदि वुत्तं होइ । किं तं ? जहण्णयं संजमासंजमलद्धिट्ठाणं । कुदो ? संजदासंजदस्स सव्व
संदृष्टि मूलमें दी है।
६९२. यहाँ पर प्रतिपातलब्धिस्थानोंका अध्वान (आयाम) थोड़ा है। उससे प्रतिपद्यमानलब्धिस्थानोंका अध्वान असंख्यातगुणा है। उससे अप्रतिपात-अप्रतिपद्यमानलब्धिस्थानोंका अध्वान असंख्यातगुणा है। गुणकार सर्वत्र असंख्यात लोकप्रमाण है। इस प्रकार इस प्ररूपणाद्वारा जिनके संस्कार उत्पन्न हुए हैं उन शिष्योंके लिये इस समय अल्पबहुत्व की प्ररूपणा करनेके लिये आगेका सूत्रप्रबन्ध आया है
* अब तीव्र-मन्दताके अल्पबहुत्वका अधिकार है ।
६९३. तिथंच और मनुष्यजातिसे सम्बन्ध रखनेवाले इन लब्धिस्थानोंको परस्पर देखते हुए विशुद्धिके हीनाधिकपनेको तीव्र-मन्दता कहते हैं । उस तीव्र-मन्दताका ज्ञान करानेके लिये आगे अल्पबहुत्व करेंगे यह उक्त कथनका तात्पर्य है।
संयमासंयमका जघन्य लब्धिस्थान सबसे मन्द अनुभागवाला है ।
६९४. सबसे मन्द अनुभागका नाम सर्वमन्दानुभाग है। सबसे जघन्य शक्तिसे युक्त यह है उक्त कथनका तात्पर्य है।
शंका-वह क्या है ? . समाधान—संयमासंयमका जघन्य लब्धिस्थान, क्योंकि मिथ्यात्वको प्राप्त होनेवाले