________________
परिसिट्ठाणि
३४३
दाओ चत्तारि सुत्तगाहाओ अधापवत्तकरणस्स पढमसमए परूविदाओ । दंसणमो उवसामगस्स तिविहं करणं । तं जहा - अधापवत्तकरणमपुव्वकरणमणियट्टिकरणं च । चउत्थी उवसामणद्धा ।
एदेसिं करणाणं लक्खणं । अधापवत्तकरणपढमसमए जहण्णिया विसोही थोवा । विदियसमए जहण्णिया विसोही अनंतगुणा । एवमंतोमुहुतं । तदो पढमसमए उक्कस्सिया विसोही अनंतगुणा । जम्हि जहण्णिया विसोही णिट्टिदा तदो उवरिमसमए जहण्णिया विसोही अनंतगुणा । विदियसमए उक्कस्सिया विसोही अनंतगुणा । एवं णिव्वग्गण खंडयमंतोमुहुत्तद्धमेचं अधापवत्त करण चरिमसमयो ति । तदो अंतोमुहुत्तमोसरियूण जम्हि उक्कस्सिया विसोही णिट्टिदा तत्तो उवरिमसमए उक्कस्सिया विसोही अनंतगुणा । एवमुक्कस्सिया विसोही णेदव्वा जाव अधापवत्तकरणचरिमसमयो त्ति । एदमधापवत्तकरणस्स लक्खणं ।
१
अपुव्वकरणस्स पढमसमए जहण्णिया विसोही थोवा । " तत्थेव उक्कस्सिया विसोही अनंतगुणा । विदियसमए जहण्णिया विसोही अनंतगुणा । "तत्थेव उक्कस्सिया विसोही अनंतगुणा । समये समये असंखेज्जा लोगा परिणामट्ठाणाणि । एवं णिव्वगणा च । एदं अपुव्वकरणस्स लक्खणं ।
१२
.
अणियकिरणे समए समए एक्केकपरिणामट्ठाणाणि अनंतगुणाणि च । एदमणिकिरणस्स लक्खणं ।
93
१४
अधा
"अणादियमिच्छादिट्ठिस्स उवसामगस्स परूवणं बतइस्सामो ! तं जहा - ' पवत्तकरणे ट्ठिदिखंडयं वा अणुभागखंडयं वा गुणसेढी वा गुणसंकमो वा णत्थि, केवलमणंतगुणाए विसोहीए विसुज्झदि । अप्पसत्थकम्मंसे जे बंधइ ते दुट्ठाणिये अनंतगुणहीणे च, पसत्थकम्मंसे जे बंधइ ते चउट्ठाणिए अनंतगुणे च समये समये । "ट्ठिदिबंधे पुणे पुणे अण्णं ट्ठिदिबंधं पलिदोवमस्स संखेज्जदिभागहीणं बंधदि ।
” ܟ
"अपुव्यकरण पढमसमए ट्ठिदिखंडयं जहण्णगं पलिदोवमस्स संखेज्जदिभागो उक्कस्सगं सागरोवमपुधत्तं । "ट्ठिदिबंधो अपुव्वो । अणुभागखंडयमप्पसत्थकम्मंसाणमणंता भागा । " तस्स पदेसगुणहाणिट्ठाणंतरफद्दयाणि थोवाणि । अइच्छावणाफ६याणि अनंतगुणाणि । णिक्खेवफद्दयाणि अनंतगुणाणि । "आगाइदफद्दयाणि अनंत
१८
(१) पृ. २३३ । (२) पृ. २३४ । ( ३ ) पृ. २४५ ।
।
(४) पृ. २४६ । (६) पृ. २४८ । (७) पृ० २४९ । (८) पृ. २५० । (९) पृ. २५२ । (१०) पू. २५३ (१२) पृ. २५६ । (१३) पृ. २५७ । (१४) पृ. २५८ । (१७) पू. २६१ । (१८) पृ. २६२ । (१९) पृ. २६३ ।
(१५) पृ. २५९ ।
(५) पू. २४७ ।
(११) पृ. २५४ । (१६) पृ. २६० ।