________________
३४४
जयधवलासहिदे कसायपाहुडे गुणाणि । 'अपुव्वकरणस्स चेव पढमसमए आउगवज्जाणं कम्माणं गुणसेढिणिक्खेवो अणियट्टिअद्धादो अपुव्वकरणद्धादो च विसेसाहिओ। तम्हि द्विदिखंडयद्धा ठिदिबंधगद्धा च तुल्ला । 'एक्कम्हि ट्ठिदिखंडए अणुभागखंडयसहस्साणि घादेदि । डिदिखंडगे समत्ते अणुभागखंडयं च द्विदिबंधगद्धा च समत्ताणि भवंति । एवं ठिदिखंडयसहस्सेहिं बहुएहिं गदेहिं अपुव्वकरणद्धा समत्ता भवदि । 'अपुवकरणस्स पढमसमए हिदिसंतकम्मादो चरिमसमए ट्ठिदिसंतकम्मं संखेज्जगुणहीणं । .. 'अणियट्टिस्स पढमसमए अण्णं द्विदिखंडयं अण्णो द्विदिबंधो अण्णमणुभागखंडयं । एवं द्विदिखंडयसहस्सेहिं अणियट्टिअद्धाए सखेज्जेसु भागेसु गदेसु अंतरं करेदि । जा तम्हि डिदिबंधगद्धा तत्तिएण कालेण अंतरं करेमाणो गुणसेढिणिक्खेवस्स अग्गग्गादो संखेज्जदिमागं खंडेदि । तदो अंतरं कीरमाणं कदं । तदो पहुडि उवसामगो ति भण्णइ ।
पढमट्ठिदीदो वि विदियट्ठिदीदो वि आगाल-पडिआगालो ताव जाव आवलियपडिआवलियाओ सेसाओ ति । 'आवलिय-पडिआवलियासु सेसासु तदो पहुडि मिच्छत्तस्स गुणसेढी णत्थि । 'सेसाणं कम्माणं गुणसेढी अत्थि। पडिआवलियादो चेव उदीरणा । आवलियाए सेसाए मिच्छत्तस्स घादो गस्थि ।
चरिमसमयमिच्छाइट्ठी से काले उवसंतदसणमोहणीओ। "ताधे चेव तिण्णि कम्मंसा उप्पादिदा । "पढमसमयउवसंतदसणमोहणीओ मिच्छत्तादो सम्मामिच्छत्ते बहुगं पदेसग्गं देदि । सम्मत्ते असंखेजगुणहीणं पदेसग्गं देदि । विदियसमए सम्मत्ते असंखेजगुणं देदि । सम्मामिच्छत्ते असंखेज्जगुणं देदि । तदियसमए सम्मत्ते असंखेज्जगुणं देदि । सम्मामिच्छत्ते असंखेज्जगुणं देदि । एवमंतोमुहुत्तद्धं गुणसंकमो णाम । १ तत्तो परमंगुलस्स असंखेज्जदिभागपडिभागेण संकमेदि । सो विज्झादसंकमो णाम | "जाव गुणसंकमो ताव मिच्छत्तवज्जाणं कम्माणं ठिदिघादो अणुभागघादो गुणसेढी च ।
__ "एदिस्से परूवणाए णिट्टिदाए इमो दंडओ पणुवीसपडिगो । सव्वत्थोवा उवसामगस्स जं चरिमअणुभागखंडयं तस्स उक्कीरणद्धा । अपुव्वकरणस्स पढमस्स अणुभागखंडयस्स उक्कीरणकालो विसेसाहिओ। चरिमडिदिखंडयउक्कीरणकालो तम्हि चेव विदिबंधकालो च दो वि तुल्ला संखेज्जगुणा । अंतरकरणद्धा तम्हि चेव द्विदिबंधगद्धा
(१) पृ. २६४ । (२) पृ २६६ । (३) पु. २६७ । (४) पृ. २६८ । (५) पृ. २६९ । (६) पृ. २७१ । (७) पृ. २७२। (८ पृ. २७३। (९) पृ. २७५। (१०) पृ. २७६ । (११) पृ. २७७ । (१२) पृ. २७९ । (१३) पृ..२८० । (१४) पृ. २८१ । (१५। पृ २८२ । (१६) प. २८३ । (१७) पृ. २८४ । (१८) पृ. २८५ । (१९) पृ. २८६ । (२०) पृ. २८५ ।