________________
जयधवला सहिदे कसायपाहुडे
जहा इसुतहा देवेसु । णवरि कोहादो आढवेयव्वो । तं जहा - जे असंखेज्जकोहोवजोगिगा भवा ते भवा थोवा । जे असंखेज्जमाणोवजोगिगा भवा ते भवा असंखेज्जगुणा । जे असंखेज्जमायोवजोगिगा भवा ते भवा असंखेज्जगुणा । जे असंखेज्जलोभोवजोगिगा भवा ते भवा असंखेज्जगुणा । 'जे संखेज्जलोभोवजो गिगा भवा ते भवा असंखेज्जगुणा । जे संखेज्जमायोवजोगिगा भवा ते विसेसाहिया । जे संखेज्ज - माणोवजोगिगा भवा ते भवा विसेसाहिया । जे संखेजकोहोवजोगिगा भवा ते भवा विसेसाहिया । विदियगाहाए अत्थविहासा समत्ता ।
३३४
'उवजोगवग्गणाओ कम्हि कसायम्हि केत्तिया होंति' त्ति एसा सव्वा वि गाहा पुच्छासुतं । तस्स विहासा । तं जहा — उवजोगवग्गणाओ दुविहाओ - कालोवजोगवग्गणाओ भावोवजोगवग्गणाओ य । कालोवजोगवग्गणाओ णाम कसायोवजोग - णाणि | भावोवजोगवग्गणाओ णाम कसायोदयट्ठाणाणि । एदासि दुविहाणं पि वग्गनाणं परूवणा पमाणमप्पाबहुअं च वत्तव्वं । तदो तदियाए गाहाए विहासा समत्ता ।
उत्थी गाहाए विहासा । 'एक्कम्हि दु अणुभागे एक्ककसायम्मि एक्ककालेण । उवजुत्ता का च गदी विसरिसमुवजुज्जदे का च ।' त्ति एदं सव्वं पुच्छासुत्तं । एत्थ विहासाए दोणि उवएसा । एक्केण उवएसेण जो कसायो सो अणुभागो । कोधो haryभागो । एवं माण- माया लोभाणं । तदो का च गदी एगसमएण एगकसायोवजुत्ता वा दुकसायोवजुत्ता वा तिकसायोवजुत्ता वा चदुकसायोवजुत्ता वा त्ति एदं पुच्छासुतं । तदो णिरिसणं । तं जहा - णिरय देवगदीणमेदे वियप्पा अत्थि । सेसाओ गदीओ णियमा चदुकसायोवजुत्ताओ ।
'णिरयगईए जइ एक्को कसायो, णियमा कोहो । जदि दुकसायो, कोहेण सह अणदरो दुसंजोगो । जदि तिकायो, कोहेण सह अण्णदरो तिसंजोगो । जदि चदुकसायो, सव्वे चैव कसाया । "जहा णिरयगदीए कोहेण तहा देवगदीए लोभेण कायव्वा । एक्केण उवदेसेण चउत्थीए गाहाए विहासा समत्ता भवदि ।
ܘܪ
पवाइज्जंतेण उवएसेण चउत्थीए गाहाए विहासा । " ' एक्कम्मि दु अणुभागे' चि कसाय - उदट्ठाणं सो अणुभागो नाम । एगकालेणे चि कसायोवजोगद्धट्ठाणे चि भणिदं होदि । एसा सण्णा । तदो पुच्छा । का च गदी एक्कम्हि कसाय-उदयट्ठाणे एक्कम्हि वा कसायुवजोगट्ठाणे भवे । ' अथवा अणेगेसु कसाय-उदयट्ठाणेसु अणेगेसु
93
१४
(१) पृ. ६० । (२) पृ. ६१ । ( ३ ) पृ. ६२ । ( ४ ) पृ. ६३ । ( ९ ) पृ. ६९ । (१०) पू. ७० । (११)
(७) पृ. ६७ । (८) पू. ६८ । (१३) पृ. ७३ ।
(१४) पृ. ७४ ।
(५) पृ. ६५ । (६) पृ. ६६ । पृ. ७१ । ( १२ ) पृ. ७२ ।