________________
जैनेन्द्र-व्याकरणम्
[ ० पा० ३ ० ६६-१६
कुमारी प्रत्रजिता कुमारप्रत्रजिता । कुमारश्च स अध्यापकश्च स कुमाराध्यापकः । कुमारी अध्यापिका कुमाराध्यापिका | श्रमणा पत्रजिता कुला गर्भिणी तापसी बन्धकी दासी एते स्त्रीलिङ्गाः । अध्यापक अमिरूपक पटु मृदु पण्डित कुशल चपल निपुण ।
५८
मयूरव्यंसकादयश्च ॥ १२३ ॥ ६६ ॥ मयूरव्यंसकादयश्व शब्दा गणपाटादेव निपातिताः पसंशा भवन्ति । विशिष्टावंतावस्यव्यंसः । वार्थे कः । व्यंसको मयूरो मयूरव्यंसकः । छत्रव्यंसकः । कम्पोनमुण्डः । rators: | एतेषु परनिपातः प्रयोजनम् । "एडीडादयोऽन्य पदार्थ ' एही मिति यत्र कर्मणि एहि यवैरिति महीम् | "हियवं वर्तते। एहिवाणिजेति यस्यां क्रियायां सा एहिवाणिजा । मेहिवाणिना । पहिस्वागता । अपेहिस्वागता । एहिद्वितीया । अपेहिद्वितीया । प्रोषri प्रोहका | प्रोद्दकर्दमा | उद्धमचूडा । श्राहरबेला । श्रारवसना | आहरवितता । भिन्निलवरणा । उद्धर उत्सृजेति यस्यां सा उद्धरोत्सृजा । उद्धमविधमा । उद्धरविसृजा । उत्तनिपता । उत्पचनिपचा । श्राख्यातमाख्यातेन सिद्धेऽप्यसात त्या वचनम् । उदरच अवाक्च उच्चावचम् | उच्चैश्च नीचैश्च उच्चनीचम् । श्राचितञ्चोपचितच आचोपचम्। श्राचितपराचितस्य पराम् । निश्चितप्रचितस्य निश्चप्रचम् । अकिञ्चनम्। स्नात्वा कालकः । पोखास्थिरकः । भुक्तवा सुहितः । प्रोष्यपापीयान् । उत्पल्यपाकला जाता | निपत्य रोहिणी जाता । निषद्यश्यामा जाता। अपेहिप्रावर्तते । पञ्चमी । दहद्वितीया । जहि कन्या बहुलमाभीक्ष्ये कर्तारं चाभिदधाति ।" नहि जोडमित्याह बहिजोडः । उज्जहिजोटः । नहिस्तभ्यः । ब्रतमिति कि :वलम्। ""श्नपत्रता वर्तते । पचतभृज्जता । खादतमोदता । खादात्रामाः । श्राहरविवसा । आहरनिष्किरा । श्रविहितलक्षणं सवि'धानमिद द्रष्टव्यम् । तेन शाकप्रधानः पार्थिवः शा पार्थिवः । कृतपसौश्रुतः । श्रज्ञातीवतिः । धृतरौहीयाः । श्रोदनपाणिनीया इत्येवमादि सिद्धम् । चकारोऽवधारणार्थः । परमो मयूरव्यंसकः । नृत्यन्तरं न भवति ।
काला मेयैः || १३|६७ ॥ कालवाचिनः शब्दा मेयैः परिच्छेयः सह समस्यन्ते रसो भवति । मेयैरिति सम्बन्धात् काला मानवचना गृह्यन्ते । यद्यपि मुख्यं मानत्वं व्यवहारकालस्य मासादेन सम्भवति तथापि वचनात् परिच्छेदहेतुत्वमात्रं साधर्म्यमुपादायोपचारात् कालः परिमानयम् । मासादयो जातादेः सम्बन्धिनीमादित्यगतिं परिच्छिन्दन्तीति जातत्यापि परिच्छेदहेतव उच्यन्ते । एकाश्रय इति निवृत्तम् । मासो जातस्य मासजातः । संवत्सरजातः । तासापवादोऽयम् । काला इति बहुवचननिर्देशः किमर्थः १ द्वे हनी जातस्य द्वयहआतः । त्रिपदोऽपि पसो यया स्यात् । "हृदयंध समाहारे' [१/३/४६ ] इत्यत्रयक्षले "राजाहः सखिभ्यष्ट: " [४/२/१३] इति टः | "एभ्योऽहोऽह्नः” [४ / २ / ६०] इति श्रादेशः । यदा द्वयोरहोः समाहार इति विप्रहस्तदा "न समाहारे" [ ४ २१] इत्यह्नादेशप्रतिषेधः सिद्धः । द्वयहो जातस्य द्वयजातः । त्र्यहजातः |
नीं ॥ २१३२६८ ॥ नञ् सुपा सह समस्यते घसो भवति । श्रब्राह्मणः । श्रधर्मः । सर्वशः । । नेयं पूर्वपदार्थप्रधाना वृत्तिरलिङ्गा संख्यत्वप्रसङ्गात् । किञ्च पूर्वपदप्रधानो हस उक्तः । श्रमक्षिकमिति । श्रन्यग्दार्थप्राधान्ये तु व हेमन्त इत्यत्र प्रादेशादि प्राप्नोति । श्रस्तूतरपदार्थप्रधानेयं वृत्तिः । यथे मगामानयेत्युक्तं गोमात्रस्यानयनं स्यात् । श्रथ स्वयमेव निवृत्तिपदार्थको गोशब्दः स नमा केवलं द्योत्यते । एवं सति न कर्त्यांचदानयनं स्यात् । नायं दोषः । द्वाविह गोशब्दो प्रवृत्तपदार्थको निरृत्तपदार्थ कश्च । सारूप्यात्तयोर्भेदापरिशाने निवृत्त पदार्थकस्य द्योतनार्थं नञः प्रयोगः प्रतिषेधे सत्युत्तरपदार्थसदृशो वृत्यर्थो जायते । “मञिदयुक्तमन्यसद्दशाधिकरणे तथा अभंगति:" [परि०] इति वचनात् । अन्यपदार्थं तु परत्वाद्वसो भवति । अशालिको देशः । ञकारो नञोऽनित्यत्र विशेषणार्थः । वामनपुत्रादि वनादेश मा भूत् ।
गुणोक्त्येषद् ॥११३॥६६॥ उच्यते इत्युक्तिः शब्दः । गुणशब्देन सह ईषच्छन्दः समस्यते स भवति । ईषत्कारः । ईषत्पिङ्गलः । ईषद्विक्टः । ईषदुन्नतः । ईषद्रकः । ईषत्पीतः । इदुत्पत्तिः प्रयो
9. वाणिजा | अपेक्षिवाणिजा । एहिस्वा अ०, ब०, ख० । २. निवन्यरेखामा सु० ।
,