SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ... पा० ५५० ६०-६५] महावृत्तिसहितम् च इभ्यपोय । इभ्येति जातिशब्दः । स्त्री भूत्वा राज्यपालनार्थ या पुंवेपेण युज्यते सा रोटा । यापि गर्भ एव वास्यं गता साऽपि पोटा । "मयुक्तस्क [३५] इत्यादिना पुंवद्राचे प्राते "जातिरच' [VA५] प्रति प्रतिषिो "वद्यजातीयदेशी" [४१३,१५५] इति पुंवद्भावः । एवमार्यपोटा | युवतिस्तरुणी । इम्ययुवतिः। शनिवयुवतिः । अग्निश्च स स्तोकञ्च तदग्निस्तोकम् । दधि च तत् फतिपयच्च दधिकतिपयम् । स्तोककतिपयशब्दावेकार्थ | सकृत्परता गृष्टिः । गौश्च सा एटिश्च गोष्टिः । धेनुभिनयप्रसवा | गोधेनुः । वशा वन्ध्या | गोवशा । वहत् गर्भधातिनी। गर्मचारिहत्यन्थे। गोवहन् । महता वत्सेन या दुह्यते सा बष्कयिणी। गोबष्कयिणी । प्रवक्ता उपाध्यायः । कठप्रवक्ता | कटश्रोत्रियः । अध्यापकोऽध्येता। कटाध्यापकः। करबूतः। बुद्धिमानित्यर्थः । धूर्तग्रहणमिहाकुत्मार्थम् । अथवा अाश्रमिभु कुस्सितेषु तद्भवति । आश्रयेषु तु कुत्त्वेषु इदम् | ब्राह्मणधूतः क्षत्रियधूर्त इति यदा हि ब्राह्मणत्वमाथि कुल्यते तदा तेनैव सिद्ध भविधानम् । यदा तु ताक्लो देवदतः कुत्स्यते तदमिदम् | जातिरिति किम् ? देवदत्तः प्रवक्ता । देवदत्तशब्दस्यानातिवचनत्वादवृत्तिः । जातैर्विशष्यायाः पूर्वनिपातार्थ प्रारम्भः । चतुष्पादर्भिण्या ॥२३६॥ जातिरिति वर्तते । चत्वारः पादा यस्याः सा चतुष्पाद्यादिजातिः । "सुसंम्पादेः [१२/१३०] इत्यकारस्य खम् | चतुष्माज्जातिर्गर्भिणी शब्देन सहकाश्रये समस्यते यसो भवति । गौश्व सा गर्भिणौ च गोगर्मिणी । अजगर्भिणी । “वद्यजासीयदेशीये" [१॥३/१५५] इति पुनद्भावः । चतुष्पादिति किम् ? ब्राझणी गर्मिणो । जातिरित्येव । कालाक्षी गर्भिणी। वस्तिमती गर्मिणी। चनुष्यदः संशैषा | न तु जातिः । विशेष्यस्य पूर्वनिपातार्थे वचनम् ।। प्रशंसोत्या ॥शश६२॥ जातिरिति वर्तते । उच्यते इत्युक्तिः शब्दः । प्रशंसाशब्देन सह जातिवाचि सुबन्तं समस्यले षसो भवति । गौश्व स प्रकाण्डञ्च तत् गोप्रकार इम् | प्रशस्तो गौरित्यर्थः । एवमश्वप्रकाएइम् । गोमतल्लिका' । अचमचर्चिका । गोकुमारी । गोतल्लजकः । श्नभिधा आतिरित्येव । देवदत्ता कुमारी । युवा खलतिपलितवलिनजरद्भिः ।।१।।६३॥ खलति पलित वलिन जदित्यतैरेकाश्रयैयुत्रशब्दः समस्यते घसो भवति । युवा खलतिः युवखलतिः । युवतिः खलती युधखलती । युवा पलितः युवपलितः । युवतिः पलिता युवपलिता | बलयोऽस्य सन्ति वलिनः । पामादिखानः । युवा बलिनः युवलिनः ! युवतिर्वलिना युवालना । "जयोऽतृ"[२१२।७] इति अतृत्ये कृते जरदिति भवति । युवा जरन् युवजरन् । युवतिजैरती युवजरती । "मृग्रहणे लिझविशिष्टस्यापि प्रहणम् ।" "वद्यजातीयदेशीये" [४/३११४] इति पुंवभावात् तिशब्दस्य निवृत्तिः । ___ व्यतुल्याख्या प्रजात्या ॥१३६४ा व्यान्तास्तुल्याख्याश्च अजातिवाचिना सह समस्यन्ते पसो भवति । परनिपातः फलम् । मोज्यञ्च तदुषणञ्च भोज्योष्णाम् । भोज्यलवणम् । पानीयशीतम् । हरणीवपूर्णी घटः । तुल्याख्याः । तुल्यश्च स श्वेतश्च स तुल्यश्येतः । सदृशश्वेतः । तुल्यमहान् । सदृशमहान् । अजात्यति किम् । भोज्य प्रोदनः । तुल्यो वैश्यः । इह तुल्यसन्निति पूज्यवाभावात् परसादानेन सः । इह कथमकाया चिः । कृष्णसारङ्गः । लोहितसारतः। कृष्णशबलः । लोहितशत्रल: । याद साराांदशब्दा जातिवचना जाते: कथञ्चिद्रव्यादभिन्नखमित्येकाश्रयत्वमस्ति ततो विशेषणलक्षणः सः । अथ पूर्वोत्तरपदयाविशेषवाचत्वं तत्रापीच्छातो विशेषणविशंध्यभावः । कृष्णश्वेतः । श्वतकृपाः । कुमार: श्रमणादिमि ॥१॥२६॥ कुमारशब्दः श्रमणादिभिः सह समस्यते षसों भवति । कुमारशब्दो भूत् । स्त्रीलिङ्गैहत्तरपदैः स्त्रीलिङ्गः। अध्यापकादिभिरुभयथा समस्यते । कुमार श्रमणा कुमारश्रमणा । 1. महिलका । अश्वमतक्षिका । गोमचर्चिका ! गोकुमा-म० ।-लिका । भरषमस्तिका ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy