________________
अ० १ पा० ३ ० ५२-१४ ]
महावृत्तिसहितम्
विशेषणं विशेष्येति || १ |३|१२|| एकाश्रय इति वर्तते । यत् सामान्याकारेण प्रवृत्तं सत् श्रनेकप्रकाeारभूतं वस्तु प्रकारान्तरेभ्यो व्यावत्यैकय प्रकारे वस्थापयति तद्विशेषणम् । अनेकप्रकारा धारभूतं वस्तु विशेष्यम् । विशेषणं विशेष्यवाचिना सह पो भवति । कृष्णश्च स कम्पलश्च स कृष्ण कम्मलः । लोहिता च सा शाटी च सा लोहितशाटी । श्रच तत् पिपली च सा श्रद्धपिप्पली । यदा पियल्यवयवे पिप्पलीशब्दस्तदेयं शृतिरेकाभवाधिकारात् । यद्म समुदापे वर्तते तदा पिप्पल्यन मिति तासः । भिक्षैकदेशे भिक्षाशब्दः । द्वितीया भिक्षा द्वितीयभिदा । तृतीय भिक्षा | चतुर्थभिज्ञा । तुर्यभिक्षा । इह भिक्षाद्वितीयमिति तासो नोपपद्यते । "वधूगुणवृतार्थ [१।३।७५] श्रादिप्रतिषेधस्य बलीयस्यात् । कायैकदेशे कायशब्दः । पूर्वः कायः पूर्वकायः । परः काय: श्रपरकायः । उत्तरकायः । एवं मध्याह्नः । सायाहः । पूर्व कायस्येति श्रवश्रवसम्बन्धे ताखानभिधानं पूर्व कायादिति प्राप्नोति । विशेषविशेष्यवोरन्यतरस्य अऽपि सम्बन्धिशब्दवादभयोः प्रतिपत्तिरिति द्वयनिर्देशो व्यर्थः १ नैवम्; यत्र पूर्वोत्तरपदयोः प्रत्येकं विशेषणविशेष्यभावस्तत्र यथा स्यादिद्द मा भूत् । वृक्षः शिंशपा । शिशपा हि वृक्षार्थं न व्यभिचरतीति न तस्या विशेष्यत्वम् । यदा शिशपादिशब्दाः फलादिष्वपि वर्तन्ते तदोभवोविशेष्यत्वे सविधिर्भवत्येव । शिशपावृक्षः । पलाशवृक्षः । उभयोर्विशेषणत्वे कस्य पूर्वनिपात इति चेत् प्रधानद्रव्यपेयान्वर्थस्य नीचो गुणस्त्र पूर्वनिपातः । यद्ययुत्पलादिशब्दो जातिशब्दस्तथापि जातिद्रव्यस्योत्पत्तेः प्रभृत्याविनाशादात्मभूता प्रतीयत इति जातिनिभितः शब्दो द्रव्यशब्दो व्यवस्थाप्यते । श्रत एव विशेष्यत्वमुत्तरपदार्थ द्रव्यद्वारे जातेरनीलत्वादनाधेयातिशयत्याच, सामानाधिकरण्यं तु जात्यपेक्षया, जातेर्भेदाभेदविवक्षा अनेकान्ताधिकाराल्लभ्यते । विशेषणमिति किम् ? तक्षकः सर्पः । संज्ञा । श्रस्य विशेष्यत्वमेव न विशेषणम् । विशेष्यति किम् ? लोहितक्षकः । तस्य लोहितत्वाव्यभिचारादविशेष्यत्वम् । श्रुतिशब्दः किमर्थं यत्र लोके विवक्षा तंत्र यथा स्यात् । इह न भवति राम जामदग्न्यः । अर्जुनः कार्तवीर्थः । इह कृष्णसर्पः लोहिताहिः लोहितशालिरित्येवमादिषु संज्ञाश-षु नित्यः सविधिः । वाक्यं तु साह - श्यमात्रेण । नीलोत्पलादिषूभवन् । नीलमुत्पलं नीलोत्पलम् । इच्छवा विशेषणत्वम् । खञ्जकुटः | कुएटख खः ।
५५
पूर्वाऽपरप्रथमचरम जघन्य समान मध्य मध्यमवोराः ॥ १२२५३॥ पूर्व-पर-प्रथम चरम नघन्यसमान-मध्य-मध्यम-वीर इत्येते एका सुपा सह समस्यन्ते यसो भवति । पूर्वपुरुषः | अवरुपः । प्रथमपुरुषः । श्ररमपुरुषः । जयन्यपुरुषः । समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः । वीरपुरुः । एत्रमाद्यनुक्रमण पूर्व योगप्रपञ्चार्थः । उपसर्जनानां परोपसर्जनार्थम् प्रधानानां परधानार्थञ्च । इह सूत्रे पूर्वसन्दो वीरशब्दश्वोपसर्जनं तयोर्वृत्तौ परखात् वीरशब्द उपसर्जनम् । वीरपूर्वः । "वृन्दारकनाग कुज्जरैस्तत्" [३७] इत्यत्र नागशब्दः प्रधानं "पोटायुवति [१३६० ] इत्यत्र प्रवक्तुशब्दः प्रधानं तयो तो परत्वात् प्रवक्ता प्रधानम् 1 नागप्रवक्ता ।
1
श्रेण्यादि कृतैः || १ |३|१४|| श्रेण्यादयः कृतादिभिः सह एकाश्रये सो भवति । वैषम्यायथासङ्ख्यं न भवति । श्रेयादिषु व्यर्थग्रहणं कर्तव्यं न कर्त्तव्यमितिशब्दानुवृत्तेस्तत्रैव वृचिः । श्रश्रेणयः श्रेणयः कृताः श्रेणिकृताः । अनूका ऊकाः कृताः कृताः । व्यथादन्यत्र वः कृताः । करोतेरनेकार्थत्वादसिद्धता पूजिता वेति गम्यते । विकल्पेन विर्विधारयते यदा त्रिस्तवा परत्वात् तिकुशादय: [१।२८० ] इति नित्यं सः | श्रेणीकृताः । अकीकृताः । श्रेणि ऊ पूग कुन्दुम राशि निचय विषय विशिष्ट निर्धन देव मुण्ड श्रमण भूत वदान्य अध्यापक ब्राह्मण स्त्रिय पटु पण्डित कुशल चपल निपुण इति श्रेण्यादिः । कृतादिराकृतिगणः । कृत मित मत भूत उक्त समाज्ञात समाख्यात समाम्नात सम्भावित अवधारित संसेवित कति निराकृत उपकृत इत्येवमादि । क्रियाकारकसम्बन्धोऽत्र न विशेषणविशेष्यभाव इति ।
३. म आधेयोऽतिशयो यस्मिन् तस्य भावः तस्मात् । २. तक्षकस्य अ० ।