SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [.. पा० ५ ५०५०-२॥ पसे कृते तस्य "संज्ञावी रश्च' [१।३।४७] इति रसंज्ञायां अाहींन्यस्य टणो "राहुबखौ ३।४।२६] इत्युप् । "चुप्युप्' [1986] इति स्त्रीवस्योप । पञ्चानां नापितानामपत्यं पाञ्चनापितिः। 'रस्थोवनपत्ये [ ३ ४] इति वचनं ज्ञापकं हृदर्थेऽपि से हद पत्तिर्भवति । यौ-यच गावो धनमत्येनि पञ्चगवधनः। अवयवसापेक्षया पोरदुपि'' [४२११४] इति रः सान्तः सिद्ध । देऽहनी नातन्य द्वयानः । “एभ्योऽशोकः'' [१९/] भूत्यहादेशः । समाहारे-पञ्च गुलाः समाहताः पचपूली । अनेन पसः । उत्तरसूत्रेण रमशायां "रात्" [३।१,२५] इति डीविधिः । कथं घएणगरी ? यत्रापि क्रियागुणापेक्षया समाहारोऽस्ति । लब्धा शोभना चेति गभ्यो समाहारन्यैकत्वादेकवचनम् । ननु समाहारः समूहः स तु हुदर्थ एव न पृथक समाहार निर्देशात् । समूहार्थस्य त्यस्यानुपपत्तिः पञ्चानां कुमारीणां समाहारः पञ्चकुमारि । त्योत्पत्तौ हि "रस्योबनपस्ये' [२।७/७४] इत्युप् प्रसज्येत । ततश्च "हवुप्युपा [3/118] स्त्रीत्यस्योप स्वान् । संख्यादी रश्च ॥१॥३७॥ हृदथा समाहार इत्यत्र संपादियः ग उक्तः स रमंशो भर्वात हृदथे । द्वावनुयोगी वेत्त्यधी का दूत्रनुयोगः । "रस्योधनपत्ये [३।१७४] इत्यस उप । पञ्चसु कपालेगु संस्कृतः पञ्चकपालः | यौ-पञ्च गायः प्रिया अस्य पञ्चनावप्रियः । "नाघो रात्" [५२१०२] इति ः सान्तः। समाहारे-पञ्चपूली। चशब्दः पसंज्ञासमावेशार्थः । द्वे अंगुली समाह द्वयङ्गुली। "वेऽङ्गुलेर्मि संख्यादेः" |४२८] इति नः सान्तः । “रात्" [३।१।२५] इति छोविधिश्च सिद्धः।। कुत्स्यं कुत्सनैः ॥११॥४८॥ कुत्स्यबाचि सुचन्तं कुत्सनवाविना पसो भवति । वैयाकरणखसूचिः । प्रत्यासत्त: शब्दप्रवृत्तिनिमित्तस्य कुत्सायामयं सविधिः। रूपसिद्धि' पृष्टो निःप्रतिभः सन् यः सं सूचयति वीक्षते स वसूची ! स्त्रसूचित्र कुत्सनम् । विशेषणस्य पनिपातार्थ प्रारम्भः । एवं क्षत्रियभीरुः । श्रोत्रिर्याकतवः । भिक्षुधिटः । मीमांसकदुदु रूद्धः । कुत्स्यमिति किम् ? वैयाकरणः कितवः । न हि वैयाकरणत्वं कितवत्वेन कुत्स्यते। कुत्सनैरिति किम् ? कुत्सितो ब्रामणः । पापाणके कुत्स्यैः ॥२॥३॥४९॥ पापाएकशब्दौ कृत्सनवचनौ कुत्स्यवचनैः यसो भवति । पापकुलालः । श्रापकमापितः । पूर्वयोगेन कुत्स्यस्य पूर्वनिपाते प्राप्त परनिपातार्य आरम्भः । __ सामान्येनोपमानम् ॥१५॥५०॥ लपमानोपमेययोः साधारणो धर्मः सामान्यम् । उपमीयते परिच्छिद्यते अनेन सादृश्यनार्थ इत्युपमानम् । उपभानवाचि सुबन्तं सामान्यबाचिना सुबन्तेन सह षसो भवति । निराधार सामान्यं न प्रतोयत इति सामान्यधर्मेण विशिष्ट यदुपमेयं तैनात्र वृत्तिः । शस्त्रीव श्यामा शस्त्रीश्यामा देवदत्ता ! शस्त्रीशब्दः श्यामगुणमुपादाय देवदत्तायां वर्तत इति एकाश्रया वृत्तिन विरुभ्यते। मृगीव चपला भृगचपलेति पुकद्भावश्च भवति । एवं कुमुदस्येनी हंसगमनी न्यग्रोधपरिमण्डला दूर्वाकाण्डश्यामा सरकाण्डगोरी। सामान्येनेति किम् ? फला व तण्डुलाः । पर्वता इव बलाहकाः। उपमानमिति किम् ! देवदत्ता श्यामा। व्याने रुपमेयोऽतधोगे ॥शश५॥ तस्य सामान्यस्य योगः प्रतिषिध्यते । उपमेयार्थवाचिव्याधादिभिः सह षसो भवत्यतद्योगे । उपमेयशब्दस्य सम्बन्धिशब्दत्यादुपमाने न वृत्तिः । साधारणधर्मः सामान्य हि वृत्तावन्तर्भूतम् । असयोग इत्यनेन विशिष्टः साधारणधर्मः प्रतिषिभ्यते । पुरुषोऽयं न्यान इव पुरुषव्यामः । पुरुषविशेषणात्य परनिपातार्थ प्रारम्भः । व्याघ्र सिंह ऋषभ चन्दन तूक कृषभ वृष वराह हस्तिन् कुमार कर पुण्डरीक स्त्री पलाविका । प्राकृतिगमोऽयम् । तेन मुखकमलं ककिशलयं पुरुषचन्द्रादि सिद्धम् । प्रत्याग इति किम् ? पुरुषोऽवं व्याघ्र इव शूरः । इदमेव प्रतिषेधवचनं ज्ञापकं भवति-प्रधानस्य सापेक्षस्यापि पूचिः । तेन राजपुरुषो दर्शनीयः । राजपुरुषः पण्डित इत्येवमादि सिद्धम् । १.-योगः । ध्यनुयोगः । रस्यो-थ० । २. मीमांसकदुईरूटः स० । ३. सम्बन्धित्वादुप-मु० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy