SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ म०१ पा० ३ सू० ४२-४३] महावृत्तिसहितम् रकपूर्वस्यापि ।" अगोमनस्थितं । परमात् । काम पनि तोटीग: । "पे कृति बहुलम्" [३।३।१३२] इत्यनुप् । एवमुदकेविशीर्ण भस्मनिहुतम् । निष्फलं तवेदमित्यर्थः । ध्वाः ।।शहर|| के नेति निवृत्तम् । क्षेप इति वर्तते । बहुवचनादनिर्देशः । ध्वास्यचिमिः सुबन्तं बसो भवति क्षेपे। तार्थे ध्वात इव तीर्थध्याक्षः। वृत्तविवार्थस्यान्तर्भावः । तीर्शकाकः। प्राइवायसाः। अनवस्थित एवमुच्यते । ध्याक्कैरिस्यनिर्देशात्तत्सदशानामपि ग्रहणमिति केचित् । तीर्थश्वा । तीर्थसारमेयः । तीर्थशृगालः । क्षेप इति किम् ? तीर्थ भ्वासो बास्यते । पासमितादयश्च ॥२॥४३॥ क्षेप इति वर्तते । पात्रेसमितादयश्च शब्दा गणपाठादेव निपातिताः षसंज्ञा भवन्ति क्षेपे । पात्रे एव समिताः पात्रेसमिताः । पात्रेबहुलाः । न क्वचित्कार्य इति क्षेपो गम्यते । निपातनादनुप्। उदुम्बरे मशक हव उदुम्बरमशकः | उदुम्बरकृमिः । पकच्छपः । अवटकच्छपः । पमराफः । उदपानमण्डूकः । नगरकाकः । नगरवायसः। एतेयिवार्थो वृत्तावन्तर्भूतः । मातरिपुरुषः । अयुक्तकारीत्यर्थः । पिण्डीशरः। निरुत्साह इत्यर्थः । गेहेष्वेडी। गेहेनदीं। गेहेनती। गेहेविजिती । गेष्ठेव्याडः। गर्भनृप्तः । गर्भेडसः । श्राखनिकवकः । गोष्टेशरः । गोष्ठेविजिती । गोष्ठेचेडी। गेहेशूरः । गेहेमेही । गेहेदासः । गोष्ठेपटुः । गोष्ठेपण्डितः । गोष्ठेप्रगल्भः । कर्ण चुरुनुराः। चकारोऽवधारणार्थः । पात्रेसमितादय एव न वृत्त्यन्तरं लभन्ते । परमाः पात्रेसमिताः । अत एव क्वान्तेनापीह वृत्तिः सार्षिका अन्यथा 'क्षेपे' [३३३१४] इत्यनेनैव सिद्धा स्यात् । पूर्वकालैकसर्वजरत्पुराणनवकेवलं यश्चैकाधये ॥४४॥ एकाश्रयः समानाधिकरणम् । पूर्वकाल बाचि-एक्सर्व-जरत्-पुराण नव-फेवल इत्येते सुबन्ता एकाश्रये सति सुबन्तेन सह यसंशः सो भवति पसं शश्च । पूर्घः कालो यस्य स पूर्वकालः । सम्बन्धिशब्दत्वादपरकालेन तस्य वृत्तिः । पूर्व स्नाताः पश्चादनुलिता स्नातानुलिसाः । कृष्टसमीकृतम् । छिन्नारुटम् । दग्धप्ररूढम् 1 एकराटी । एकचर्या । एकभिक्षा । सर्वदेवाः । सर्वपदार्थाः । जरद्धस्ती । जरतवः । पुरा भवं पुराणम | "सायबिरम्प्राहे प्रगेमिभ्यस्तनद" [३।२।१३१] इति तनट । श्रत एवं निपातनात्तखम् । पुराणान्नम् । पुराणशास्त्रम् । नवावसथः। केवलमसहावं ज्ञानं यलगानम् । विशेषणवृत्रयं प्रपञ्चः। चशब्दः पसंशासमावेशार्थः । अन्यथा राजपुरुषादी कृतार्था पसंज्ञा बाध्येत । भोधिका गौः मोरकगची। "युक्तपुंस्क" [३:११६] आदिना पुंवद्भायः,"न वुहृत्कोड:"[३।१४६] इति प्रतिषिद्धो असंज्ञायां "पुंबध जातीयदेशीये" [१:३।११४] ति पुनर्भवति । घसंशाश्रयो "गोरहदुपि'' [UN६४] इति टः सान्तः । इत उत्तरमैकाभयाधिकारो यावत् "मयूरयंस कादयरच.' [३।३।६६] इति । एकाश्रय इति किम् १ एकस्या साटी । दिपसंख्यं खौ ॥२३॥४५॥ दिग्वाचि संख्यावाचि च सुबन्तमेकाश्रये सुबन्तेन सह यसो भवति खुविषये । पूर्वेषुकामशमो । अपरेपुकामशमी । पूर्वकृष्णामृत्तिका । अपरकृष्णमृत्तिका । दक्षिणपञ्चालाः। उत्तरपञ्चालाः। संख्या: पञ्चाम्राः। पञ्चवटाः । सप्तर्षयः । खाविति किम् १ दक्षिणा ग्रामाः। पश्च ग्राम्नाः। हृदर्थयुसमाहारे ॥१३॥४६॥ दिसंख्यामिति वर्तते । हृदविण्ये धौ परतः समाहारेऽभिधेये दिक्संख्यमेकाश्रये सुबन्तेन सह षसो मर्वात । दिक । हृदपूर्वस्यां शालायां भवः पसे कृते समुदायात् "दिगादेखी''[३.२।८५] इति णः । पौर्वशास्तः । श्रापरशालः । धौ-पूर्वा शाला प्रिया नस्य पूर्वशालाप्रियः । अपरशालाप्रियः | अवयवापेक्षया षसः। पूर्वपदस्य पुंबद्भावः । दिशां समाहारो नास्ति । क्रियागुणापेक्षयाऽपि समाहारे अनभिधानम् । संख्या । हृदर्थ-पञ्चभिः शकुलीभिः क्रीतः पक्षशष्कुलः। अनेन 1. गेल्हेवाही अ०, बा । २.-प्रगल्भः । कर्ण दिरिटिशः । कर्णे प्र०, ब०, स० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy