________________
और यारमा
[अ० । पा० ३ सू. ३२-1
यवागूः । श्रातुरायः रूपः । देवाय बलिः देववलिः । गृहमलिः । तादर्थे अप् । गोभ्यो हितं गोदितम् । अश्कहितम् । हितयोगे इदमेव ज्ञापकमपः । गोभ्यः सुखं गोसुखम् । "मप चाझिच्या" [11४/७५] हत्यादिना अप् । गोभ्यो रक्षितं गोरक्षितम् । तादाऽप् ।
का भीभिः ।।९।३।३२॥ बहुवचनादर्थविज्ञानभ् । फान्तं भीवचनैः सह घसी भवनि । वृकेभ्यो भोः वृकभीः। वृकेभ्यो भीतो वृकभीतः । वृक्रेभ्यो भयं वृकभयम् । वृकेभ्यो भौतिः वृकभीतिः । सुष्टनुग्रहार्थ पूर्वस्यायं प्रपञ्चः ।
__ मुक्ततापतापोढपतितापत्रस्तः प्रायः ॥१३॥३३॥ मुक्त-अपेत-अपोद-पतित-प्रपत्रस्त इत्येतैः सह कान्तं प्रायः घसो भवति । भवान्मुक्तो भयमुक्तः । पापापेतः। सुतापोदः । स्वर्गपतितः । तरनापत्रस्तः । सर्व त्रापादाने का । प्राय इति किम् ? प्रासादात् पतितः । भोजनादपत्रस्त इत्येवमादी न भवति ।
स्तोकान्तिकदार्थकच्छू लेन ॥९॥३॥३४॥ स्लोक-अन्तिक-दूर इल्वेवमर्थाः शब्दाः कृच्छ्रशब्दश्च कान्ताः कान्तेन सह घस्त्री भवति । स्तोकानक्तः। अन्तिकादागतः। अम्बासादागतः । दूरादागतः। विपकृष्टादागतः। कृच्छ्रान्मुक्तः । कृच्छ्राल्लब्धः । "स्तोकार्थकृष्छु भ्योऽपादाने का" । दूरान्तिकार्थेभ्य इन्चति का । "कायाः स्तोकादेः" [४॥३/१२] इत्यनुप् ।
ईपछौण्डः ॥१॥३॥३५॥ ईबन्तं शोएडादिभिः सह पसो भवति । शौण्डैः सहचारताः शौएडाः । अक्षेषु प्रसक्तः शौएडोऽवशोएडः । पानशौण्डः। वृत्तो प्रतिक्रियाया अन्तर्भावादप्रयोगः । सर्वत्र अधिकरणे ई । शौण्ड, धूर्त, कितब, व्याड, संवीत, समोरण, अन्त' बने अन्तर्वनान्तः । अधि राज्ञि अधि गजाधीनम् । "अपडलासितवधियो:'' [१२।१६] पति खः । यदा पूर्वपदार्थप्राधान्य विभक्त्यर्थश्च तदा हसः । श्रन्तखम् । अधिस्त्रि । पण्डित । कुशल { चपल । निपुण ।
सिखशुष्कपकवन्धैः ॥२३॥३६॥ सिद्ध-शुष्क पक्र-बन्ध इत्येतैरीबन्तं घसो भवति । काम्पिल्ये सिद्धः काम्पिल्यसिद्धः । सांकास्यसिद्धः । ऊके शुरुकः । अशुष्कः । छायाशुष्कः । कुम्भीपकः । स्थालीपक्वः । चक्रबन्धः । चारकबन्धः । "साधनं कृता" [१।३।२३] इत्यस्यैव प्रपञ्चः।
ऋणे व्यैः ॥१३॥ ईवन्तं व्यान्तैः सह पसो भवति णे गम्यमाने । मासे देयमूणं मासदयम् । मासैकदेशे मासशब्दः । अधिकरणे ईपू । एवं संवत्सरदेयम् | नियोगतः कार्यमुणम् । तेनेहापि भवति पूर्वाह्नज्ञेयम् । प्रातरध्येयम् । अत्र यत्यान्तेनैवाभिधानादिह न त्यात् । मासे दातव्यम् । मासे दानीयम् । भूण इति किम् १ मासे देया भिक्षा।
खौ ॥१॥३॥३८॥ खुवषये ईबन्तं सुबन्तेन सह पसो भवति । अरण्येतिलकाः । वृत्तिपदेन संज्ञा गम्यत इति नित्यः सविधिः । "ईपोऽदलः'' [१३।१२५] इत्यनुम् । एवमरण्येमाषकाः । वनेकसेरुकाः । बनेवल्वजकाः । पूर्वाह स्फोटकाः । पेपिशाचिकाः ।
नाहोरात्रमेवाः ॥१३॥३६॥ भेदा अवयवाः । क्लान्तेन सह अहोरात्रभेदा ईबन्ताः घसा भवति । पूर्वाङ्गकृतम् । अपराह्नकृतम् । पूर्वरात्रभुक्तम् । अपरयत्रभुतम् । भेदाहणं किम् ? "उलूखलेराभरणः पिशाची यदभाषत । एतत्तु ते दिवा नृत्त रात्रौ नृत्तन्नु द्रक्ष्यसि ।"
तत्र ॥१॥३॥४०॥ के नेति वर्तते । तत्रेत्येतत् क्लान्तेन सह पसी भवति ! तऋकृतम् । तत्रभुक्तम् | तत्रपीतम् । ऐकपद्यं प्रयोजनम् ।
क्षेपे ॥१॥३॥४१॥ क्षेपः कुत्सा । क्षेपे गम्यमाने ईवन्तं क्लान्तेन सह बसो मवति । "कूद्माणे विका
१.-हयार्थम् प० । २. बने अन्तः ( वनान्तः ) वसति म०, १०, स.। ३.-हकाः । वने हरिद्वषाः । वने १० ।-एकाः । बने हरिनुकाः । धने ब०, ख।