SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अ० १ पा० ३ स० २७.३१] महावृत्तिसहितम् सुखम् । अत्यन्तरमणीयम् । सर्वरात्र कल्याणी । सर्वरात्रशोभना | "कालाध्यन्यविच्छेद [ १५] इतीप् । भा गुणोत्तयाऽनोनैः ॥१॥३।२७॥ मान्तं गुग्णोक्ल्या अर्थशब्देन गुणवाचिभिश्च शब्दैः सह पसो भवति । शङ्कलया खण्डः शङ्कलाखगवः । “गुणवचनादुप्" [वा० १२३]" इति मतोरुम् । एवं गिरिणा काण: गिरिकाणः । मदेन 'पटु दपटुः । कुसुमैः सुरभिः कुसुममुरभिः । कार्यकारणभावलक्षणमत्र सामर्थ शकुलादिकृतत्वात् खण्डलादीनाम् । उक्लिग्रहणं किमर्थम् ? उच्यते इत्युक्तिः । गुणनोक्तिगुणोक्तिः । गुणद्वारेण द्रव्ये यः शब्दो वर्तते तेन वृत्तिर्वथा स्यात् केवलेन गुणन मा भूत । मदन पाटकम् । वृत्तेन पाटरम् । अर्थेन-धान्येनाथों धान्याशः। पुण्येनार्थः पुण्यार्थः । अर्थशब्दोऽत्र प्रयोजनवाची । जनैः-मापेणोनो माषोनः । माषविकलम् । एतैरिति किम् ? गोभिपावान् । अन्यत्र कार्यकारणभावः । गोभिः कृतत्वादपावस्वस्य | इह करमान भवति ? अक्षणा कागुः । असामर्थ्यात् । मात्र कायलमति कृतमन्येन केनापि काण: कृतः । केवलमक्षणा काणखयुक्तो लक्ष्यते । इह कमान्न मलति । दाना पद्धः । तेन परः । अभिधान्गत । पूर्वावरसदशकलहनिपुणामअश्लचणसमैः ॥१३॥२८॥ पूर्व अवर-सहश-कलह निपुग्ण-मिश्रा श्लदण सम इत्येतैः सह भान्तं पतो भवति । मासेन पूर्वो मासपूर्वः । संवत्सरपूर्वः । मासवरः । संवत्सरावरः । अस्मादेव वचनाद्रा। हतो त्रा। पित्रा सहशः पितृसहशः। "भाऽतुळोपमाभ्यां तुल्यायः" [1] इति भा । विश्या सदृशी विद्यासहशः। असिना कलहोऽसिकताहः | बाचा निपुग। वानिपुग्णः। गुईन मिश्रा गुडमिश्राः । तिलमिश्रा धानाः। बाचा श्लक्ष्णो वाक्श्लक्ष्यः । जिह्वाश्लक्ष्यः । मात्रा समो मात. समः । कुलेन समः कुलसमः । साधनं कृता बढुलम् ॥१॥२६॥ साधन कारक तत् कृदन्तेन बहुलं षसो भवति । कत-अहिना इत्तोऽहिहतः । करणंम्-विपण हतो विषड्तः । "कृष्ग्रहणे तिकारकपूर्वस्यापि । ( ननिर्मिनः ) नखनिभिन्नः । नया देवदतन नखनिर्मिनः देवदत्त ननिर्भिन्नः। कर्म-ग्राम गमी पामगमी। श्रादनं बभतरोदनभुतः। अपादानम् अामनिर्गतः। अधमजुगुप्सुः । सम्प्रदानन्-बादाभ्यां वियते पादहारको भूपः । अधिकरणगले बोपने गलचीपकः । "युब्या बहुला' [२।३।६४] इति बहुलवचनादुभवत्र कर्मणि एच् । क्वचिन्न भवति | दात्रेण लूनत्रान् । परशुना छिनवान् । व्यान्तरधिकार्थवचन इध्यते । कुक्कु सम्पात्याः कुक्कुटसम्पात्या ग्रामाः । अत्यासन्नताकथनम् । काकपया नदी | श्वलेखः कूमः । कपटक संचेय श्रोदनः । बाष्पच्छेद्यानि तणानि । क्वचिन भवति । काः पातव्याः। काकः पानाया नदी। कांचदधिकाथाभावेऽपि । सांप तृणोपेन्व्यम् । पूर्वमुतरच कार कधिमालवणं सावधानमःसंध प्रपञ्चः । साधनांर्मात किम् ? भिक्षाभिषितः । हेतौ भा। कदमहगां किम् ? कृदन्तेनव वृत्तियथा स्यात् सुबन्तेन मा भूत् । अभ्रावलिप्ती । "तादल्पे" [३११/४५] इत्यकासन्तान विधिः सिद्धः । सुलिङ्गयुक्तादपति ! भक्ष्याशाभ्यां मिश्रणव्यजन ॥१॥३॥३०॥ मिश्रणयजनवाचिन। सुबन्तन भक्ष्यान्नवाचिम्यां यथासंख्यं षसो भवति । गुइन मिश्रा धाना गुडधानाः । वृत्तो किथाया अन्तावादप्रयोगः । एवं गुहपृथुकाः । तिलपुथुकाः। ब्यन्जनम्-दना उपसिक आंदना दध्यादनः । धृतादनः । प्राप्तदर्थार्थलिहितसुखरक्षितैः ॥१३॥३१॥ तस्मै छदं तदर्थम् । अवन्तं तदर्थनार्थशन्दन च बलि-हित-सुख-रक्षित इत्येतश्च सह पसो भवति । रथाय दारु । रथदार । कुण्डलीय हिरण्यभू । कुण्डलाइरएयम् । बहुलग्रहणानुवृत्तः प्रकृतिवितिभाव तदर्शन वृत्तिः । विकृतिः प्रकृत्या सह इत्यर्थः । इह न भवति । न्धनाय स्थाली । अवहननायोलूखलम् । इदमेव शापकं तादध्ये अब् भवति | कथमश्वघासो इस्तिविद्यात । तासेन सिद्धम् | अर्थशब्देन निल्य वृत्तिः । मात्रे इदं मात्रयम् । त्रिलिङ्गता लोकाश्रयत्वाल्लिकस्य । आतुरार्थ १. मानर्थम् । पिनं इदम, पित्रर्थम् । विधि-ब० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy