SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् प्रत्यः सान्तो भवति । नदीशब्दोऽपि नदीवचन इति तेनापि वृत्तिः । पञ्चनदम् । श्रञाऽप्यः सान्तः । चकारः किमर्थः ! समाहारे यथा स्यादि मा भूत् । द्वीरायतीको देशः । एका नदी एकनदी | खान्यपदार्थे ||१३|१८ ॥ संग्येति नित्रनम् । नदीभिरिति वर्तते । श्रन्यपदार्थे खुविषये नदीभिः सह सुमन्तं स भवति । उन्मत्तगयंदेशः । लोष्टितगङ्गम् । शनैर्गङ्गम् । तूभ्योगङ्गम् । अत्र वृत्तिपरेन संज्ञा गम्यत इति सामर्थ्यानित्यः सविधिः । उन्मत्ता गङ्गा यस्मिन् देशे इति सादृश्यमात्रेरणार्थकथनं यथा गौरिय स्यार्थे गच्छतीति । खाविति किम् ? शीघ्रा गन्ना वस्मिन देशे स शीघ्रगङ्गो देशः । श्रन्यपदार्थ इति किम् ? कृष्णावेणा । कृष्णावेण्या नाम नदीविशेषलक्षणः । ५० [ श्र अ० १ पा० ३ सू० १८-२६ षम् ॥ १।३।१६ ॥ श्रधिकारोऽयं यागु बसात् । यदित ऊर्ध्वमनुक्रमिष्यामः संज्ञः सो भवति इत्येवं वेदितव्यम् । वक्ष्यति "इस च्छ्रिसातीवपतितस ताश्यस्तै [ १ ३२१ ] | धर्म थितो धर्मश्रितः । नपा निर्देशः किमर्थः १ दह वीरपुरुपको ग्राम इति पूर्वापरप्रथमादिसूत्रेण प्राप्तः स्वपदार्थविषयत्वादन्तरङ्गः पम्रो बहिरङ्गं न बसेन वाध्य यथा स्यात् । उत्तरपदार्थप्रधानचं पसस्याभिधानवशात् । इपा च प्रतापन्नं ॥ १२० ॥ इन्तेन सह प्रताप ने शब्दरूप घसो भवति । प्राप्तो जीविकां प्रास जीविकः । श्रापन्नी जीविकामापत्रजीविकः ।' 'खीगोनच : ' [919) ८ ]इति प्रादेश: । चकारः किमर्थः । अकार - देशसमुच्चयार्थः । प्राता जीविकां प्रामाजीविका । ग्रापन्ना जीविकामापन्ना नोनिका । प्रपञ्चार्थमिदं सूत्रम् । बसेनायेतत् सिध्यति । यदा कर्मणि तदा मामा जीनिका येनेति विग्रहो यदा कर्तरि तदा पाता जीविका यं पुरुषमिति 1 इताितीत पतितगतात्यस्तैः ॥ १|३|२॥ तच्छब्देन प्राप्तापन्नयो इन् । इन्तं श्रित श्रतीत पतितगत अत्यस्तइत्येतैश्च सह पसां भवति । जीविकां प्राप्तो जीविकाप्रात: । सुख्खापन्नः । धर्मश्रितः । संसारमतीतः संसारातीतः । नरकं पतितो नरकपतितः । मोक्षं गतो मोक्षगतः । तुद्दिनमत्यभ्यस्तुहिनायतः । इचिति पदं सूत्रे वानिर्दिष्ट "शोकं न्यकू” [ ५।३।३३] इति न्यक्संज्ञ' तस्य वृत्तौ पूर्वम्" [१३३/६७ ] इति पूर्वनिपातः । महान्तं धर्मश्रित इति सापेक्षखाद्वृत्यभावः । यदा मांश्वासी धर्मश्च महाधर्म इति तदा महाधर्मश्रित इदि भवति । स्वयं क्लेन ||२||२२|| स्वयमित्येतत् भिज्ञ कान्तेन सह सो भवति । इयधिकारोऽसम्भवादिमं योगमुलुत्य गच्छति । स्वयन्धातौ पादौ । स्वयंगुप्ताः । “कृद्ग्रहणे विकारकपूर्वस्थापि महणम् ।" स्वयंविलीनमाज्यम् । ऐकपचं प्रयोजनम् । स्वयंधौतस्येदं स्वायं धौतम् । खट्वाऽकमे ||१|३|२३|| आचार्यासनं खट्वा । उत्पथगमनमक्रमः । खट्वाशब्द इन्तः क्तान्तेन हो भवति क्रमे । खट्वा जाल्मः । याचितः । खट्वा युतः । सर्व एते धनीत पर्यायाः । गुरुभिरनुज्ञातेन खट्वा प्रारोहया तदन्यथाकरणममात्र प्रतीयते । अत्रापि वृत्तिपदनाक्रमों गम्यत इति नित्यः विधिः । वाक्यं सादृश्यमात्रेण । ग्रक्रम इति किन खट्वामादोऽध्यापकोऽध्यापयति । सामि ||१||२४|| सामि इत्यद्धवाचिभिसंज्ञ वत् सुबन्तं क्लान्तेन घसो भत्रति । सामिकृतम् । सामिमुक्तम् | सघावादुत्पत्तिः प्रयोजन | बियु पेक्षया गच्छति । कालाः ||१|३|२५|| कालवाचिनः शब्दा इन्ताः कान्तेन सह पसो भवति । "कालाध्वन्यविच्छेदे " [४] इत्यनेन या विहितेषु तस्या उत्तरसूत्रेणाक्तान्तेन वृत्तिं यति । विच्छेदे क्लान्तेनेदोदाहरणम् । पण्मुहूर्त्ताश्चराः । ते उत्तरायणेऽहर्गच्छन्ति । दक्षिणायने रात्रिम् । तेन नास्त्यविच्छेदः । श्रहविसृता मुहूर्त्ताः । श्रहःकान्ताः । "रोऽसुपि [२३७८] इत्यो नकारस्य रेकादेशः । रात्र्वारूढाः । रात्रिनंक्रान्ताः । मासं प्रमितो मासप्रमितश्चन्द्रभाः । मासं प्रभातुमारब्धः प्रतियन्द्रमाः । तेन विच्छेदः । अविच्छेदे ||१३|२६|| कान्तेन निवृत्तन् । श्रविच्छेदोऽत्यन्तसंयोगः । कालाः इयन्ताः सुबन्तेन सह पो भवति अविच्छेदे । विच्छेदश्च कालस्य द्रव्यक्रियागुणैः सम्बन्धिभिर्व्याप्तिः । श्रत्यन्तं मुखमत्यन्त – प्राप्तः । सुखमापनः । सुखा-म०, स० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy