________________
[सं०] १ पर० ३ सू० १२-१७]
महावृत्तिसहितम्
समयाऽलुः ||१|३|१२|| समयावाची अनुशब्द उपचारात् समया । यस्य समया यत्समया । मुख्येन समयाशब्देन योगाभावादिभ्न भवति । श्रत एव "न झित" [ १/४/७२ ] इत्यादिनाऽपि न तासप्रति बेधः । श्रनुर्वत्समवावासी न लक्षमतेन सह वा हसो भवति । अनुवनं गतोऽशनिः । बनमनुगत इति वाक्यम् । “भागे चानुप्रतिपरिया" [१।४।१२ ] इति लक्षणा इपू । बनेन समीपस्थमशनिगमनं लक्ष्यते । "म्हि विभवत्यभ्यास " [१५] इत्येवं सिद्धे विकल्पार्थं वचनम्। श्रत्समयेति किन ? वृक्षमनु विद्योतते ।
आग्रामिना ||१|३|१३|| अनुरिति वर्तते । लक्षणेन च । श्रनुनाऽऽयामिना लक्षणभतेन सह वा सो भवति । द्वयोः प्रकृष्टहीनयोर्दी योगेऽनुः प्रयुज्यमान उसवोर्दोर्घत्वमाह । तत्र प्रसिद्ध SSयामेन लक्षणेनातिशयेन दीर्घेण वासवृत्तिर्भवति । अनुगङ्ग' वाराणसी । अनुशोनं पाटलिपुत्रम् । वाक्यमपि साधु भवति । गङ्गामन्वायता नाराणसी | नयावामेन पत्तनायामो लक्ष्यते । लचणं इप् । अथवा "हेतावनुमा” [११४|१३] | 'भाइ' [ १|४|१४ ] हत्तीञ् । गङ्कया सहायतेत्यर्थः ।
तिष्ठद्ग्वादीनि च ॥ १|३|१४|| तिष्ठद् इत्येवमादीनि च शब्दरूपाणि हसंज्ञानि भवन्ति । समुदाया एते संज्ञाः कार्या (कार्यार्थः) पाठादेवं निपात्यन्त इत्यर्थः । तिष्ठद्गु कालविशेषेऽन्यपदार्थे । तिष्ठन्ति गावो बस्मिन् काले दोहाव तिष्ठद्गु । " त्यो [५| १ | १५७ ] इति लटः शत्रादेशो निपातनाद्वा । 'स्त्रीगोर्लीच: ''[११११८] इति प्रादेशः । वहन्ति गावो यस्मिन् काले वहा । श्राथतीगवम् । पूर्वपदस्य निपातनात् पुंवद्भावाभावो ऽकारश्च सान्तो निपात्यते । खलेसम्। निपातनादीपोऽलुप् । लूनश्रवम् । लूकमानश्रवम् । तूयन्ते यवा यस्मिम् काले त्यद्योरिति लटः यानादेशः । पूराववम् । पूयमानत्रवम् । संहृतश्रवम् । संहियमाण्यवम् संहृतबुसम्, संह्रियमाणवुसम् | एतॆ कालविशेषेऽ पदार्थ उक्ताः । समभूमिसमपदातिशब्दौ पूर्वपदार्थप्रधान समत्वं भूमेः समत्वं पदातैरिति । उत्तरपदार्थप्रधाने तु समा भूमिः समभूमिति स एच । इमे पूर्वपदस्य केचिन्मकारान्तत्वमपीच्छन्ति | समम्भूमि । समम्पदाति । सुषमम् । विषमम् । निष्यमम् | दुष्प्रमम् । श्रवरसमम् | समशब्देन पूर्वपदार्थप्राधान्ये हसः । अत्र शोभनलं समस्येत्येवमादिवाक्यमप्यहम् । उत्तरपदार्थप्राधान्ये तु सः । समाशब्दः संवत्सरयान्वि । तेन बक्ष्यमाणो हसः | आयतीसमा । श्रायतीसमम् । पापसमम् । पुण्यतमम् । केचित्तु समशब्देनैव भासमिच्छन्ति । श्रावया सममायतीसमम् | प्रगतमहः प्राहृम् (प्राह्णम्) | उत्तरपदार्थप्राधान्ये सः । प्राह्णे (हृ) कल्याणन[मानावुदितौ तिष्यपुनर्वसु । प्रस्थम् । प्रमृगम् । प्रदक्षिणम् । श्रपदक्षिणम् । सम्प्रति ।
सम्प्रति । इच् दण्डादशिड | मुसलामुसति । " इच्" [४ । २ । १२८ ] इति इच् सान्तः । “अन्यस्यापि " [४/३/२१२] इति पूर्वपदस्य दीत्वम् । शब्दोऽवधारणार्थः । तिष्ठद्ग्वादीन्येव नान्यैः सह वृत्ति लभन्ते । परमं तिष्ठद्गु | "सन्महत्परमो० " [ ३१२१५६ ] इत्यादिना सो न भवति |
पारे मध्ये तया वा ॥ १|३|१५|| पारे मध्ये शब्दों तान्तेन सह हसो भवति वावचनात्तासोऽपि । प्रकृ तेन वामन वाक्यस्य साधुत्वमभ्यनुज्ञायते । सन्नियोगेन वानयो रेकारान्तता निपात्यते । पारं गङ्गायाः । मध्ये गङ्कायाः | पारेगङ्गम् | मध्येङ्गम् । तासपक्षे गङ्गापारम् । गङ्गामध्यम् |
संख्या वंश्येन || १३|१६|| विद्याजन्मादिकृतः सन्तानो वंशः । तत्र भवो वंश्यः । संख्या वंश्यवाचिना सह इस्रो भवति । द्वो मुनी व्याकरणत्थ वंश्यों द्विगुनि व्याकरणास्य । अत्र सम्बन्धे ता । यदा ब्याकरास्याचार्चयोरभेदवित्रन्ज्ञा यावेतौ द्वौ मुनी तात्रैव व्याकरणमिति सुनी वंश्वो द्विमुनि व्याकरणमिति तदासामानाधिकरण्यं भवति । एवं सप्तकाशि | त्रिकोशलम् । एकाश्रयस्य वसस्य चापवादोऽयम् ।
४६
नदीभिः || १३|१७|| बहुवचननिर्देशादर्थस्यदं ग्रहणम् । नदीवाचिभिः शब्दैः सह संख्या इस भवति । स सिन्धवः समाहृताः सप्तखिन् । सप्तगङ्गम् । द्विवभुनम् | तिलो गोदावर्यः समाहृताः चिंगो दावरम्। “कृष्णोवपणपूर्वांया भूमेः सान्स इप्यते । गोदावर्याश्च नद्याश्न संख्याय उत्तरे यदा ॥” इति
१- वाक्यमभ्यूयम् अ०, ३०, स० ॥