________________
जैनेन्द्र-व्याकरणम्
[अ०] १ पा० ३ सू० ७-१२
यावद्यथाधधृत्य सादृश्ये || १ | ३ | ६ || प्रसक्तस्य परिमाणमयधृतिः । सादृश्यं तुल्यता । यावत् यथा इत्येतौ शब्दात्रवृति श्रसादृश्य इत्येतयोरर्थयोः सुपा सह यथासंख्यं हसो भवति । यावदमत्रं यावदवकाशमति - थीन् भोजय । यावन्त्यमत्राणि तावतो मोजयेत्यवधायते । यथावृद्धं साधूनर्चय । यथापटु । यथाध्यापकम् । वृद्धानतिक्रमेणेत्यर्थः । उत्तरपदार्थानतिवृत्तिर्यथाशब्दलार्थी कसा सादृश्यञ्च । श्रवत्यसादृश्य इति किम १ याबद् दतं तावद्भुक्तम् । यथा देवदत्तस्तथेन्द्रदत्तः । पूर्वेणैव यथार्थे इसे सिद्धं सादृश्ये प्रतिषेधार्थमिह यथाशब्दोपादानम् । गुणक्रियामासादृश्ये हसो वक्रव्यः [वा ] गुणः - यथाशक्ति । यथाबलम् | किया—यथोपदेशम् | छाया -यथासुखम् । न वक्तव्यम् । श्रत्राप्युत्तरपदार्थानतिवृतिर्गभ्यते ।
४८
स्वोके प्रतिना ||१|३|७|| भौति निवृत्तम् । स्तोकं मात्रा । स्तोकेऽर्थे प्रतिना सह सुबन्तं सो भवति । सूपस्य मात्रा सुपधति । शाकप्रति । स्वोक इति किम् १ वृक्षं प्रति विद्योदते विद्युत् । लक्षयोऽत्र प्रतिशब्दी वर्तते ।
परिणाक्षशलाका संख्याः ॥ १३८ ॥ श्रतशब्दः शलाकाशब्दः संख्या परिणा सह हसो भवति । परिणाक्षशलाकासंख्यमिति सिद्धे बहुवचननिर्देशादिष्टसंग्रहो लब्धो वेति सिंहावलोकनद्रा । श्रतादयो यदा भान्ता एकलञ्चानशलाकयोः पूर्वोक्तस्यान्यथावृत्तौ परिशब्दो यदा वर्तते कितवव्यवहारविषये तदा वृत्तिरिव्यते । तथाहि पञ्जिका नाम घृतं यत्र पञ्चाक्षाः शलाका वा पात्यन्ते पञ्चस्वेषरूपासु पातयिताः जयत्यन्यथा पाते जीयते । श्रक्षेणेदं न तथा वृत्त ं यथा पूर्व जये । श्रपरि । शलाकापरि । संख्या - एकपरि । द्विपरि । त्रिपरि । चतुःपरि । परिशेति किम् ? सुबन्तमात्रे मा भूत् । श्रचादय इति किम् ? पाशकेनेदं न तथा वृत्तम् । एकत्वेऽशलाकयोरिति किन ? श्रज्ञाभ्यां न तथा वृत्तम्। कितवव्यवहार इति किम् ? देखेदं न तथा वृत्तं शकटे ।
या ॥ १|३|९|| वेल्पयमधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामस्तद्रा भवतीति वेदितव्यः । इत उत्तरः सचि धिर्वा भवति पक्षे वाक्यमपि साधु भत्रति । पूर्वस्तु सविधिर्नित्यः । तेनास्वपदेन तत्र विग्रहो जं वः ।
पयंपाकूब हिरञ्चवः कया || १३|१०|| परि अप श्रा बहिस् अञ्च इत्येते सुबन्ताः कान्तेन सह वा सो भवति । परित्रिगर्ते वृष्टो देवः । वाक्यपक्षं परेवर्जने वा वचनमिति वा द्वित्वम् । परि परि त्रिगर्वभ्यः । परि त्रिगर्तेभ्यः । श्रप त्रिगर्तेभ्यः । " वर्जनेऽपपरिभ्याम् [ १/४/२१ ] । इति का। श्रापालिपुत्रं दृष्टो देवः । पाटलिपुत्रात् । श्राकुमारं यशः समन्तभद्रस्य । श्र कुमारेभ्यः | "का मर्यादाच वने" [१|४|२० ] | इति मर्यादाभिविध्योः का । बहिर्ग्रामम् । बहिर्ग्रामात् । हृदमेव ज्ञापकं बहि:शब्दयोग का भवति । श्रख । प्राग्ग्रामम् । प्राग्ग्रामात् । प्राची दिग् रमणीया इति विगृह्य "दिदेभ्यो वा केभ्योऽस्ताद्दिग्देशयोः काले" [१२] इति श्रस्तात् । तस्य "वेरु” [४] १६६] इत्युम् | "सुपो केः " [१ |४| १५० ] इति सुप उप् । पदत्वात् कुत्वम् । तेन योगे ता मासा सां बाधित्वा दिक्छन्दत्वात् का प्राप्ता तां बाधित्वा "तातसर्थे त्येन" [२९] इति वायां प्राप्तायाम्, “अम्बु” [११४३८ ] इति का भवति । कयेति किम् ? परिगतः । अपगतः । वर्जनार्थाभावात् का नास्तीति "तिकुप्रादयः [११] इति नित्यं षो भवति ।
लक्षणेनाभिमुख्येऽभिप्रती ॥ ११३१६१ ॥ लक्ष्यतेऽनेनेति लक्षणम् | तद्वाचिना सुबन्तेन सह श्रभि प्रतिशळावाभिमुख्ये वर्तमानौ वा हसो भवति । श्रभ्यग्नि शलभाः पतन्ति । प्रत्यग्नि शलभाः पतन्ति । अग्निमभि पतन्ति । अग्निं प्रति पतन्तीति वाक्यम् । अत्राग्निना चिह्नन शलभपातो लक्ष्यते । "बीप्सेत्थग्भूत[१४ [१३] इप | "भागे चानुप्रतिपरिणा । [ १।४।१२ ] इति चेप् । लक्षणेनेति किम् ? लुनं प्रति गवः । दिङ्मोदात्तत्रैव पुनरागत इत्यर्थः । श्राभिमुख्य इति किम् श्रभ्या गावः । श्रभिनवः प्रतिनवोऽङ्को याममिति । यद्यपि पूर्वपदार्थप्रधानो इसस्तथापीदा र्यविशेषाभावेऽन्यपदार्थेऽपि स्यात् । अभिप्रती इति किम् १ येनाग्निस्तेन गतः । येनेत्यस्याग्निना सद् इसो न भवति ।
क्षणे
।