SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ म. पा०३ सू० ४-६] महावृत्तिसदितम् वक्ष्यति "सहोके प्रसिना" [११] सूपप्रति । शाकप्रति । अस्वपदेन विग्रहः । प्रस्त्यत्र किंचित् सूपस्य मात्रा स्तोकमिति वा । अमान्ये मन्यन्ते नव्ययस्याल्ययभवनभव्ययोभाव इत्यन्वर्थसंज्ञा कर्तव्या । एतच्चायुक्तम् । असंख्यय झिसंगा युज्यते । अस्य च संख्या विद्यते । उपकुम्भेन । उपकुम्भाभ्याम् । उपकुम्भैः । दोषः खल्वपि मिसंज्ञायां "मिसर्वनाम्नोऽक प्राक्टेः" [१]११३०] हात येहाग्मति । उच्च । नापारति । पभिशाप प्राप्नोति उपानिकं प्रत्यमिकमिति । तथा "खिल्यो: "[३।१७६] "मुमचः" [१७५] इति झेः प्रतिषेध उच्यते दोषामन्यमहः दिवामन्या यत्रिः। स इहापि प्राप्नोति । उपकुम्भमन्य | उपमणिकमन्यः । इह च "मस्य च्वो"[२२५१५१] इति में प्रतिषेधो वक्ष्यत्ति दोषाभूतमहः शिवाभूता रात्रिरिति । स इहापि प्राप्नोति । उपकुम्भीभूतः । उपमणिकीभूतः। तस्माल्लघीवमी ह इति संज्ञा युक्ता । यद्येवं "कृकमिसम्भकुशाकीपाडवो मे: ५।३४] इत्यनेन सत्वस्य प्रतिषेधो न प्राप्नोति उपपय कार इति । अद्य स्थत्येति तत्र वर्तते । इसे च छु स्थो भवतीति प्रतिषेधः सिद्धः । पूर्वपदप्राधान्याच हसस्याभिधानवशाज्ञ यम् । हप्रदेशाः "हात्" [11१५५] इत्येवमादया । ____ झिविभक्त्यभ्यासवर्थाभावातीत्यसंप्रतिव्यद्धि-शब्दप्रभवपश्वायथानुपूष्ययोगपद्य-संपस्साकल्यान्तोकी ॥ १७३५ । विभक्ती-अभ्यास-ऋद्धि-अंर्थाभाव-प्रतीति-अप्रिति न्यूद्धि-शब्दप्रभव-पश्चात् यथा-त्रानुपूर्य-योगपद्य-सम्पत्-साकल्य-अन्तोक्ति इत्येतेष्व गु यत् झिसंज्ञ वर्तते तत् मुचन्तेन समथेन सह हसंशका सो भवति । विभक्त्यर्थः कारकमधिकरणादि । स्त्रीषु कथा वर्तते । अधिस्त्रि। अधिकुमार । ईबन्तेन वृत्तिः । "हश्च' [१।। ३५ ] इति नपुंसकलिङ्गातिदेशः । “प्रो नपि [91110] इति प्रादेशः ! "हात्" [१। ५ । १५१ ] इति सुप उप । अभ्यास:-समीपम् । उपकुम्मम् । उपगुरु । कुम्भल्याभ्यास इलर्थप्रदर्शनम् , तान्तेन वृत्तिरिति केचित् । तदयुक्तम् । उपशब्दोऽयं द्योतक: स उत्तरपदार्थव्यतिरेक न जनयति अभ्यासादीनान्तु शब्दानां वाचकानां सन्निधाने व्यतिरेकः प्रतीयते यथा घवश्च खदिरश्चेत्यस्यार्थे समुच्चयो धवखदिरस्य | तस्माद्वान्तन वृत्तिः । विभूतेरापिस्वं ऋद्धिः । मद्राणां ऋद्धिः सुमद्र मुमगधं वर्तते । पूर्वपदार्थस्य प्राधान्ये हसः । यदा तु मद्रा ऋद्धया विशिष्यन्ते तदा शोभना मद्राः सुभद्रा इति "तिकुमादयः" [१ | ३ | ८१] इति प्रसः | अर्थाभाव उत्तरपदार्थप्रध्वंसः । अभायो मक्षिकाणामक्षिकम् । विमक्षिकम् । निर्मक्षिकम् । अर्थग्रहणं किम् १ धर्माभावे इतरेतराभाये च मा भूत् । न भवति साक्षणो गौरश्वो न भवतीति । अतीतिरतीतत्वम् । स्वत एवातिक्रान्तत्वमित्यर्थः । अतीतानि तृणानि अतृणम् । नितगम् । एवं निशीतं निवातं वर्तते । न सम्प्रति असम्प्रति नेदानीमित्यर्थः । न सम्प्रति तैसकमतितसूकम् । नायं तैसूकस्याच्छादनत्योपभोगकाल इत्यर्थः । तिसका नाम ग्रामस्तत प्रागर्त तैस्कम् । विगम ऋद्धत्वृद्धिः । गन्दिकानामुर्विगमो दुर्गब्दिकम् | दुर्यवनम् । शब्दप्रभवः शब्दस्य प्रकाशमानता । श्रीदत्तस्य शब्दप्रमवः इविश्रीदत्तम् | तच्छीदत्तमहो श्रीदत्तम् । श्रीदत्तशब्दो लोके प्रकाशत इत्यर्थः । पश्चात्-स्थानां पश्चादनुरथ पादातम् । यथार्थो योग्यता | अनुरूपं सुरूपी वहति । सादृश्यमपि यथार्थः । उत्तरत्रासादृश्य इति प्रतिषेधाज्जायते । सदृशं प्रतस्य सनतम् । सशीलम् । "हेकाले" [३/१८४] इति सदस्य सादेशः । पूर्व पूर्वमनुपूर्व तस्य भाव आनुपूर्त्यम् । अनुज्येष्ठं प्रविशन्तु भवन्तः । ज्येष्ठानुक्रमेणेत्यर्थः । आनुपूर्व्य विन्यासविशेष इति यथार्यात् पृथगुक्तम् | योगपंद्यसम्पत्साकल्यान्तोतिषु सहशब्दो वर्तते । योगपद्ममेककालता । सचक्र धेहि । युगचक्रे घेहीत्यर्थः । सधुर प्राज । युगप रौ प्राजेत्यर्थः । सम्पत् सिद्धिः। श्रात्मभावनिष्पत्तिरित्यर्थः । वृत्तस्य सम्पत् क्षत्रस्य सम्पत् सवृत्तं साधूनाम् | सक्षत्र शालङ्कायनानाम् । साकल्य–सतुणमभ्यवहरति । सर्वेण सहाभ्यवहरतीत्यर्थः । श्रन्तः समातिः-प्राभूतपर्यन्तमधीते। एवं सबन्धं सटीकम् । अत्र परिसमाप्सिरसाकल्येऽप्यध्ययने प्रतीयत इति साफल्येऽनन्तर्भावः । इह आचण्डालं प्रवच्छतीति अन्तोक्किरभिविधिरप्यति ! परत्वात् "पर्यपाबहिरम्धवः कया [१३/१०] इति विभाषा भवति । वाचण्डालमाचण्डालेभ्य इति । कीप्सारी या हसो वसम्या:" [वा०] प्रत्यर्थम् । प्रतिपर्यायम् । अर्थमधं प्रति । पर्यायं पर्यायं प्रति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy