________________
जैनेन्द्र-व्याकरणम्
०पा० ३ सू० १-३
विभक्ती ||२२|१४७॥ सुप इत्यनुवर्तते त्रिश इति च । सुपां त्रीणि त्रीणि वचनानि विभक्तीसंशानि भवन्ति । सु श्री जसिति त्रिको वर्गस्तस्य विभक्ती इति संज्ञा । त्रिकसमुदाये संज्ञा । विहिताऽवयवेऽप्युपचर्यते । एवं सर्वत्र सुपां त्रिषु योज्यम् । मियां विभक्तीसंज्ञायां न गुणो नापि दोषः । विभक्तीशब्दस्य कथं सिद्धि: । विपूर्वादभजे: “तिको खो" [२|३|१५० ] इति क्विच् । तस्मात् "कृदिकारादत्तेः " [३६१ । ३१ । म० सू०] इति ङीविधिः । महासंज्ञाकरणमुत्तरार्थम् ।
પર
तासामाप्पग्रस्तद्धलच ॥ १/२/१५= ॥ तस्य विभक्रीशब्दस्य हलोऽवश्च श्राकारपका रपरास्ता सां विभक्तीनां यथासंख्यं संज्ञा भवन्ति । धा इप् मा अप्का ता ईप् इति एताः संज्ञाः । सुपस्त्रिश इति चानुवर्तते । सुश्री जसिति वा । अम् औटू शसिति इप् । दाभ्यां भिखिति भा डे म्यां स्वसिति अप् । ङसि म्यां म्यमिति का। ङस् ओत् श्रामिति ता । ङिओस् सुप् इति ईप् । तासां ग्रहणं सुब्बिभक्त्युपादानार्थम् । "सपूर्वाया जायाः” [१ ।३ । २३] इत्येवमादयो निर्देशाः सौत्राः ।
L
!
इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्तौ प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ||२||
समर्थः पविधिः ॥ १३१ ॥ परिभाषेयम् । समर्थपदाश्रयत्वात् समर्थः । पदसम्बन्धी विधिः पदविधिः | सर्वः पदविधिः समर्थो वेदितव्यः । समर्थानां पदानां विधिवैदितव्य इत्यर्थः । द्विविधं सामर्थ्यमेकार्थीभावः परस्परख्यपेक्षासविधिधिमा एकार्थी चामर्थ्यमन्यत्र व्यपेक्षा | एकार्थीभावे सङ्गतार्थः संस्युष्टार्थो वा समर्थः । व्यपेक्षायां सम्बद्धार्थः सम्प्रेक्षितार्थो वा समर्थः । वक्ष्यति इप् तष्छ्रितातीतपतितगतात्यस्तैः [२/२१] धर्मे श्रितो धर्मश्रितः । समर्थग्रहणं किम् ? व्याचष्टे मुनिर्धमें श्रितः शिभ्यो गुरुकुलम् | छात्र व्यपेक्षा नास्ति । “भा गुणोक्त्याऽर्थेनोमैः " [११३२७] । मदेन पटुर्मदः । समर्थग्रहणं किम् ? दन्ती भ्रर्मात मरेन पटुः शास्त्रेण । "अलदयार्थयति हितसुखरक्षितै:" [१४३३३९] | रथाय दारु रथदारु | समर्थग्रहणं किम् । गच्छ त्वं रथाय दाद देवदत्तस्य गेहे । "का भीभिः [१३:३२ ] । संखारायं संसारभयम् । समर्थन किभू ? ध्यानी निष्क्रामति संसाराद्भयमरणये । "ता" [11१1७०] । मोक्षस्य मार्गों मोक्षमार्गंः । समर्थप्रहणं किम् ? अनन्तसुखं मोक्षस्य मार्गः स्वर्गस्य व्रतम् | "ईच्छौण्णैः [२] | ray itesisai एडः । समर्थग्रहणां किम् । मूढः शक्नोऽक्षेत्र शौरडः पिवति पानागारे | पदग्रहणं किम् ? तिष्ठतु दध्यशानं खान । तिष्ठतु कुमारी, छत्रं हर देवदत्तात् । वर्णविधी समर्थपरिभाषा नावतरतीत्यानन्तर्यमात्रेण यणादेशस्तु विधिश्च भवति । "वा पदस्य [४/३/६४ ] इत्यत्र पदग्रहणं द्विमात्रस्य विशेषणमिति पदविधिरयं न भवतीति विकल्पेन तुक् ।
सः ॥ १३२ ॥ स इत्ययमधिकारो वेदितव्य श्री पादपरिसमासः । समुदाये वाक्यपरिसमाप्तिश्वाश्रयते तेन पदसमुदाये ससंज्ञा न प्रत्येकमिति । वक्ष्यति "याचचथावत्यसादृश्ये [१।३।६] | यथावृद्धमतियन् भोजय । नित्पत्वात् सविधे रस्वपवित्र देणार्थः प्रदर्श्यते ये ये वृद्धा इति । बीसायां यथाशब्दः । इति पुंलिंगनिर्देशः किमर्थः १ द्वादिभिर्विशेषसंज्ञाभिः समावेशी यथा स्यात् ।
खुप सुपा ॥ ११३ ॥ ३ ॥ सुबन्तं सुबन्तेन सह सो भवतीत्येतदधिकृतं वेदितव्यमापादपरिसमाप्तेः । वदयति"इ" [१।३।२१] इत्यादि । धर्मश्रितः । लक्षणचं दं सुबन्तं सुत्रन्तेन सह सो भवति । यदृच्छया इतर्कितोपस्थिते चित्रीकरणे वाऽयमिष्यते । तेन काकतालीयादयः सिद्धाः । तथाहि यदृच्छ्या तालस्य पतनं सन्निहितं का श्रातर्कित उपस्थितः स काकस्तेन तालेन पतता इतः । अस्मिन्नर्थेऽनयोः सामान्येन सः । काकश्च वलव काकतालं तदिव काकतालीयम् | "इसे प्रतिकृती" [ ४१११५० ] इत्यधिकृत्य "कुशा. प्रा:" [ ४|१| ११६] इति चानुवर्तमाने "सातद्विषयात् " [ ४ | ३ | ३६० ] इति छो भवति । एवमआकृपाणीयमन्धकवर्तकीयम् ।
|| १३ | ४ || श्रधिकारो ऽयम् । यानित ऊर्ध्वमनुक्रमिष्यामो संत्रास्ते वेदितव्याः श्रमित्यतः प्राक् । १. न्दिरचि- अ० । २. महा अ० स० । ३. द्विविधम् इति अव० स० पुस्तकेषु नास्ति ।