________________
भ० । पा० २ सू० १३३-१४२ ] महात्तिसहितम् स्वघा एते दानार्थाः । चादिषु च पाठादक्रियायोगेऽपि निसंज्ञा । प्रादुस् श्रत् आविस् । प्रादुःकृत्य | प्रादुर्भुय । अडाय ! श्राविर्भूय ! प्राविःशब्दः साक्षादादौ च पश्यते । तस्य "वा कृषि" [॥२११४.] इति करोतियोगे विसंशविकल्पः । श्राविष्कृत्य । आविष्कृत्या |
अभियानुकरण ॥रा अपलो यो कस शब्दोऽनुक्रियतेऽनेनेत्यनुकरणम् । अनितिपरमनुफरणं क्रियायोगे तिसेज भवति । 'खाकृत्य | पकृत्य । अनिताविति किम् ? खाईिति कृत्वा निरठी. वत् । खाछब्दस्य धोः प्राक् प्रयोगः सविधिश्च प्रसज्येत । "यावे यः सः" [ ५] इत्यत्र सुषष्ठीवतिथ्यकतिव्यायतीनां प्रतिषेध उक: 1
सदादरानादरयोः ॥१।१३।। श्रादरः सम्भ्रमः । श्रवज्ञानमौदासीन्यं वाऽनादरः । सच्छन्द आदरानादार इत्येतयोरर्थयोरिल मंझो भवति । आदर-सत्कृत्य । अनादरे-असत्कृत्य । अनादर इत्यर्थनिदैशात् सच्छन्दस्य तदन्तविधिरिष्टः । तेनेहापि भवति । परमसस्कृत्य । तिसंज्ञायां निसंशासमावेश । निसंज्ञस्यासंख्ययाभिसज्जा । श्रादरानादरयोरिति किम् ? सत्कृत्वा काण्डं गतः । विद्यमानं कृत्वेत्यर्थः ।
भषाऽपरिग्रहेऽलमन्तः ॥२२॥१३५॥ अलमन्तरित्येतो शब्दो भूषायामपरिग्रहे चार्थे यथासंख्यं तिसंशौ भवतः । अलङ कुत्य । भूषयित्वेत्यर्थः । अन्तकृत्य । मध्ये इत्येत्यर्थः । भूपाऽपरिग्रह इति किम ! अलं कृत्वा । अन्तर्हवा मूषिका गताः। पर्याप्तं कृत्वेत्यर्थः । परिग्रहोत्यर्थः | "तिरोन्तो " [10] इति शापकादन्तःशब्दस्य गिमंज्ञाऽपि । अङ्किविधिणत्वेषु प्रयोगदर्शनात् । अन्त । अन्तर्दिः । अन्तर्णेयः ।
करोमनः श्रद्धाघाते ॥१९२।१३६॥ अदाघातोऽभिलापनिवृत्तिः। करणेमनःशब्दौ अदाघातेऽर्थे तिसंझौ भवतः । कणेशब्द ईनन्तप्रतिरूपको निसंशोऽभिलापातिशये वर्तते । मनःशब्दोऽपि तत्साहचर्यादिह तादृशः । करणेदत्य भुङ्क्ते । मनोहत्य भुक्तं । श्रद्धाधात इति किम् ? चन्दुलावयवे करणे हत्या गवः । मनो हत्वा गतः । चेतो हवेत्यर्थः ।
पुरोऽस्तं मिः ॥१।२१३७॥ पुरस् अस्तमित्येतौ झिसंशी क्रियायोगे विसंजी भवतः । पुरशन्दः "पूर्वाधरावराणों पुरधाऽसि" [४।१११०३] इत्यत्र सावितः | अस्तंशब्दोऽनुपलब्धौ परते । पुरस्कृत्य गतः । अस्तबल्य पुनरुदेति । "नमःपुरसोल्योः " [५।४।२३] इति सत्वम् । झिरिति किम् ? पू: पुरो पुरः कुल्ला गतः। अस्त' कृत्वा कापडं गतः । गत्यर्थवदेऽच्छुः ॥
११३८|| झिरिति वर्तते। अच्छशब्दो झिसंशः गत्यर्थे मदतो चतिसंशो भवति | अच्छगत्य । अच्छगम्य । "ध्ये" [ ३८] "वा मः" [ २६] इति वा मल्य खम् । अच्छोत्र । अच्छशब्दो दृढार्थे श्राभिमुख्ये च वर्तते । मिरित्येव | उदकमच्छं गला ।
अनुपदेशेऽवः ।१३६॥ श्रवचनामिका प्रतिपत्तिरमुपदेशः। श्रदःशब्दोऽनुपदेशे तिसंशो भवति । अदाकृत्य । अनुपदेश प्रति किम् ? अदः कृत्वा गतः । एतत् कृत्वा गत इति परस्य अचयति ।।
तिरोऽस्तो ।।।२।१४०॥ तिरःशब्दोऽन्ताने तिसंज्ञो भवति । तिरोभूय । अन्ताविति किम् ? तिरो भूत्वा स्थितः । तिर्यम्भूला स्थित इत्यर्थः ।
घा कृषि ॥ १।२।१४१॥ तिरःशब्दोऽन्तौ कृषि या तिसंशो भवति । प्राप्ते विकल्पः । विरस्कृत्य । तिरः कृत्वा । "तिरसो वा" [शा३०] इति सत्वम् | अन्तर्वावित्येव । विरः कृला काष्ठं गतः।
उपाजेऽन्याजे ||१२।१४२॥ उपाजे श्रन्याजे ईबन्तप्रतिरूपकावेतौ कृषि या तिसंशी भवतः । उपाकृत्य । उाजे कृखा ! अन्धाजे कृत्य । अन्याजे कृत्वा । दुर्बलस्य भग्नस्य या घशाधानं कृत्वेत्यर्थः ।
1. जात्कृत्य W०, १०, स०।२, खादिति भ०, २०, स० । ३. अन्तथि: प० ।