________________
जैनेन्द्र-व्याकरणम्
[ ० १ ० २ सू० १२१-१३२
नेत् चेत् चण् कचित् यत्र नह इन्त माकिम् नकिम् माङ् । उकारो "माङि लुहि" [२१२११२१] इति विशेषणार्थः । प्रदिति माशब्दे माऽभवत् मा भविष्यति । न नत्र | अकारो " म" [१|३|६८ ] इति विशेषणार्थः । नहि वा त्या ननु च तु द्वे नै न वै रूने रेवै श्रौषट् चौपट् वधर् स्वाहा स्वधा श्रीम् तथाहि खलु किल श्रथ अव म अस्मि इ उ ऊ ऋ लृ ए ऐ श्री श्री उअ सुत्र श्रादह श्रान बेलायमा मात्रायाम यावत् यथा किम यत् तत् यदि पुरा चिकू है" हो पाट प्यार उताहो श्राहो अथ श्री मानो ननु नाना मन्ये अति हि हिनु तु इति इव यत चॅन धावत एवं श्रा यां शं हिकम् दिरुक शुभम् सुकम् शुकम् तुम नहि कम ऋतम् सन्ग हा नो हि मुचेत् जातु कथम् ऋते कुत्र अपि ( ऋषि) श्रादक श्रावहन् भोस् चित् वाह्य संवत् दिष्ट्या पशु युगपत् फट सह श्रनुवक् लाज नाजक अङ्ग पुत्र श्रये श्र देवाश्वति मर्या ईप कीम् सीम् गिविभक्तीस्वरप्रतिरूपकाश्च । गिप्रतिरूपका श्रदत्तमित्यादौ । दुतं दुर्नय इति णत्वं न भवति । असत्त्व इति किम् १ श्रस्यापत्यमिरिति ।
4
४२
प्रादिः ॥ ११२१२६ ॥ प्रादयो निसंज्ञा भवन्त्यसत्ये । प्रपराऽपसमुनिदु र्व्याहन्यधयोऽप्यनिसूदभ्यश्च । प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र । श्रसत्व इत्येव । विप्रातीति विप्रः । पराजयति सेना । पृथक्करणामुतरार्थम् । प्रादीनामेव गिशा यथा स्याच्चादीनां मा भूत् । उत्तरत्र प्रादिग्रहणे क्रियमाणे अक्रियायोगे निशा न स्यात् । श्रा एवं नु मन्यते । श्रा एवं किल तत् ।
क्रियायोगे गि|| १२|१३० ॥ क्रियायोगे प्रादयो गिलंज्ञा भवन्ति । प्रणामति । परिणायकः । "रसेऽपि विकृते' [११४५६६ ] इति णत्वं सिद्धम् | क्रियायोग इति किम् ? प्रगता नायका अस्माद्देशात् प्रनायको देशः । नन्वत्रापि क्रियाऽस्ति । योगग्रहणसामर्थ्यात् यत्क्रियायुक्तास्तं प्रति गितिभंज्ञा भवति । गमिक्रियया चात्र योगः । "मरुदस्योपसंख्यानम्" । मरुतः ] "गोस्वोऽच: " [५२ / १४१ ] इति श्रनन्तत्येऽप्युपसंख्यानसामर्थ्यात्तादेशः । “प्रशाथद्वाच्चावृत्तिभ्यो यः " [४/१/२८ ] इति निर्देशादविषये श्रतो गिल्लम 1 "तिरोऽन्ताद" [१/२/१४] इति निर्देशादन्तःशब्दस्यापि क्यादिविषये ।
ति ||१२|१३१ ॥ तिसंशाश्च प्रादयो भवन्ति क्रियायोगे । प्रकृत्य । प्रस्तुत्य । तिसंज्ञायां "तिकुप्रादयः " [शश८१] इति षसः । "ध्यस्तिवाक्से तवः " [५] १/३१ ] इति प्यादेशः । पुंल्लिङ्गा विसंज्ञा समाविशति । श्रभिषिच्य । प्रणम्य । त्वत्वे सिद्धे । योगविभागः किमर्थः १ उत्तरत्र तिसंशेव यथा स्यात् गिसंज्ञा मा भूत् । इह ऊरीस्यादिति । “गिप्रादुभ्यो यष्यस्ते " [ ५१४ | ६८ ] इति पत्वं स्यात् ।
चिवडाजूर्यादिः ||११२११३२|| क्यन्तो डानन्व ऊरीप्रभृतयश्च शब्दाः क्रियायोगे तिसंज्ञा भवन्ति । शुक्ल शुक्ल कला शुक्लीकृत्य | डाच् अपटत् पटत् कृत्वा परपाकृत्य । कृभ्वस्तियोगे विचो विद्दितौ तत्साहचर्यादूर्यादीनामपि कृम्बस्तिभिरेव योगे तिसंशा भवति । अर्थादिषु पर्थो न संभचत । ऊरीकृत्य । उररीकृत्य । ऊरीभूय । उररीभूय । करीडररीशब्दावङ्गीकरणे विस्तारे च । पापौशब्दी विध्वंस माधुर्य्यं करणबिलापे च । ताली आताली शब्दौ वर्षे । वेताली वैरुये । धूसी शब्दः कान्तौ वाञ्छायाञ्च । सकलाशंसकलाध्वंसकलाभ्रंस्रकला एते हिंसायाम् । गुलुगुथाशब्दौ पीडायाम् । सजूः सहार्थे । फलू फली बिल्ली की एते विकारे । श्रालम्बी आलोष्टी केवासी केवाली वर्षाली भरमसा मसमसा एते हिंसायाम् । श्रोष वौषट् स्वाहा
१. वैय० । २. तुवे म० । तुवै ब०, स० । ३. है ०, ब० । ४, ६ घ० । २. है स० । ६. मधो अ०, ब०, स० [ ७, चन । घ । बत अ० ! वत | ध | वत स० । वस । भवत । मु० । म भो शिवत् प्र० । १० । १०. इप् अ०